नवीदिल्ली/चण्डीगढः, रविवासरे हरियाणाविधानसभानिर्वाचनार्थं बृजेन्द्रसिंहं, गुरुग्रामतः मोहितग्रोवरं च स्थापयित्वा रविवासरे काङ्ग्रेसेन नव अपि उम्मीदवारानाम् सूचीं प्रकाशितवती।

अनेन सह काङ्ग्रेसेन ९० सदस्यीयसभायां निर्वाचनार्थं कुलम् ४१ अभ्यर्थिनः घोषिताः।

बृजेन्द्रसिंहस्य, ग्रोवरस्य च अतिरिक्तं काङ्ग्रेसेन तोषमतः अनिरुद्धचौधरी, ठानेसरतः अशोक अरोड़ा, गणौरतः कुलदीपशर्मा, तोहानातः परमवीरसिंहः, मेहमतः बलराम डाङ्गी, नङ्गलचौधरीतः मञ्जुचौधरी, बधशाहपुरतः वर्धनयादवः च स्थापिताः।

तोशाम-विधानसभासीट् हरियाणा-राज्यस्य पूर्वमुख्यमन्त्री स्वर्गीयस्य बंसीलालस्य पौत्रद्वयस्य मध्ये संघर्षस्य साक्षी भवितुं सर्वं सज्जम् अस्ति।

क्रिकेटप्रशासकः राजनेता अभवत् अनिरुद्धचौधरी बंसीलालस्य पौत्रः अस्ति, सः स्वस्य चचेरा भाई पूर्वसांसदश्रुतिचौधरी -- भाजपाप्रत्याशिना सह तलवाराः पारं करिष्यति।

श्रुति चौधरी भाजपा नेता किरण चौधरी तथा बंसीलाल पुत्र स्वर्गीय सुरेन्द्रसिंहस्य पुत्री अस्ति, अनिरुद्ध चौधरी रणबीरसिंह महेन्द्रस्य पुत्रः अस्ति। महेन्द्रः सुरेन्द्रसिंहः च भ्रातरौ आस्ताम् ।

बृजेन्द्रसिंहः पूर्वकेन्द्रीयमन्त्री बीरेन्द्रसिंहस्य पुत्रः अस्ति, सः जिन्दमण्डलस्य उचानाकालान्तः पूर्वउपमुख्यमन्त्री तथा च उपविष्टः जजेपाविधायकः दुष्यन्तचौताला इत्यनेन सह युद्धं कर्तुं निश्चितः अस्ति।

बृजेन्द्रसिंहः पूर्वसांसदः अस्ति ।

दलस्य द्वितीयसूचौ अन्येषु प्रमुखेषु मुखेषु परमवीरसिंहः पूर्वमन्त्री, डाङ्गी दलस्य वरिष्ठनेता आनन्दसिंहदाङ्गी इत्यस्य पुत्रः, शर्मा च पूर्वविधानसभासभापतिः अस्ति

काङ्ग्रेसेन शुक्रवासरे निर्वाचनार्थं ३२ उम्मीदवाराः घोषिताः, यत्र गढ़ीसाम्पला-किलोईतः पूर्वमुख्यमन्त्री भूपिन्दरसिंहहूडा, होडालतः राज्यस्य इकाईप्रमुखः उदयभानः, जुलानातः मल्लयुद्धं विनेशफोगाट् च स्थापिताः।

दलेन प्रथमं ३१ अभ्यर्थीनां सूची प्रकाशिता आसीत्, ततः किञ्चित् अनन्तरं विज्ञप्तौ उक्तं यत् सीईसी इत्यनेन इसराणा (अनुसूचितजातीयानां कृते आरक्षितः) निर्वाचनक्षेत्रात् बलबीरसिंहस्य उम्मीदवारी अनुमोदिता अस्ति।

सिंहः इसराणातः वर्तमानः विधायकः अस्ति ।

भव्यपुराणपक्षेण स्वस्य सर्वेषां २८ विधायकानां पुनर्नामाङ्कनं कृतम् अस्ति । हुडा, भान, फोगाट् इत्यादीनां अतिरिक्तं मुख्यमन्त्री नायबसिंहसैनी इत्यस्य विरुद्धं लडवातः मेवासिंहं अपि काङ्ग्रेसपक्षेण स्थापितं अस्ति।

हरियाणानिर्वाचनार्थं आम आदमीदलेन सह आसनसाझेदारीवार्ता अपि काङ्ग्रेसपक्षः प्रवृत्ता अस्ति, उभयतः कठिनसौदामिकी प्रचलति।

अरविन्द केजरीवालनेतृत्वेन दलेन सह सम्बन्धस्य विषये केचन काङ्ग्रेसनेतारः आरक्षणं प्रकटितवन्तः।

हरियाणादेशे विधानसभानिर्वाचनं ५ अक्टोबर् दिनाङ्के भविष्यति, मतगणना च अक्टोबर् ८ दिनाङ्के भविष्यति।