चण्डीगढ, काङ्ग्रेस-पक्षः हरियाणा-नगरे त्रीणि विजयं प्राप्य द्वौ अपि विजयं प्रति गच्छन् महत्त्वपूर्णं लाभं प्राप्तवान् यत् सत्ताधारी भाजपायाः कृते विघ्नं दत्तवान्, यस्याः संख्या राज्ये दशतः पञ्च सीटानां यावत् न्यूनीभूता, यत्र विधानसभानिर्वाचनं अपि वर्षस्य अन्ते भवितव्यम् अस्ति।

काङ्ग्रेसस्य कृते कुमारी सेल्जा (सिरसा) महतीं विजयं पञ्जीकृतवती, दीपेन्द्रसिंहहूडा (रोहतक) अपि निर्वाचनआयोगस्य परिणामानां प्रवृत्तीनां च नवीनतमानाम् आँकडानां अनुसारं बलप्रदं विजयं पञ्जीकृत्य गच्छति स्म।

भाजपानेतृषु हरियाणादेशस्य पूर्वमुख्यमन्त्री मनोहरलालखट्टरः अपि कर्णालस्य महतीं विजयं प्राप्तुं प्रवृत्तः आसीत्।भाजपा-काङ्ग्रेसयोः पञ्च-पञ्च-सीटानि प्राप्तुं निश्चिताः आसन् । २०१९ तमे वर्षे केसरपक्षेण राज्यस्य सर्वाणि १० एलएस-सीटानि प्राप्तानि आसन् ।

परन्तु दशसु आसनेषु प्रतिस्पर्धितस्य जेजेपी-पक्षस्य, क्रमशः सप्तनव-सीटानां विरुद्धं युद्धं कृतवन्तः आईएनएलडी-बसपा-पक्षस्य च अभ्यर्थिनः तीव्रं ड्रबिंग् प्राप्तवन्तः, तेषां अभ्यर्थीनां सुरक्षानिक्षेपस्य हानिः च निश्चिता आसीत्

कर्णाल् विधानसभाक्षेत्रे यत्र उपनिर्वाचनं जातम्, तत्र हरियाणा मुख्यमन्त्री नायबसिंह सैनी काङ्ग्रेसस्य उम्मीदवारस्य तारलोचनसिंहस्य उपरि ४१,५४० मतैः अग्रतां प्राप्य महता अन्तरेन विजयं प्राप्तुं निश्चितः आसीत्।लोकसभानिर्वाचनस्य घोषणायाः कष्टेन एव दिवसेभ्यः पूर्वं मार्चमासे दलेन नेतृत्वपरिवर्तनं कृतम् इति कारणतः सैनी खट्टरस्य स्थाने मुख्यमन्त्रीरूपेण कार्यं कृतवान् आसीत्।

हरियाणादेशस्य पूर्वमुख्यमन्त्री भूपिन्द्रसिंहहूडा इत्यनेन दावितं यत् राज्ये लोकसभानिर्वाचने काङ्ग्रेसस्य प्रदर्शनस्य प्रभावः अक्टोबर्मासे भवितस्य विधानसभानिर्वाचने भविष्यति।

हुडा इत्यनेन उक्तं यत् कृषकाणां दुर्दशा, अग्निपथः, बेरोजगारी, कानूनव्यवस्था, महङ्गानि च प्रमुखाः विषयाः सन्ति येषां सम्बोधनं सत्ताधारी भाजपा असफलतां प्राप्तवती।अस्मिन् समये काङ्ग्रेसपक्षः नव आसनेषु अभ्यर्थिनः स्थापितः आसीत्, यदा तस्य INDIA bloc-सहयोगी AAP कुरुक्षेत्रसीटस्य प्रतिस्पर्धां कुर्वन् अस्ति।

लोकसभासीटेषु काङ्ग्रेसेन सिरसा, हिसार, सोनीपत च आसनानि प्राप्तानि, अम्बाला, रोहतक् च आसनानि बहु अग्रे आसीत् ।

कर्णाल, भिवाणी-महेन्द्रगढ, गुड़गांव, कुरुक्षेत्र, फरीदाबाद च भाजपा विजयं प्राप्तुं निश्चिता आसीत्।परन्तु हरियाणादेशे एलएस-निर्वाचनेषु भाजपायाः मतभागः २०१९ तमे वर्षे सामान्यनिर्वाचने ५८ प्रतिशतात् अधिकः आसीत्, अधुना ४६ प्रतिशतात् अधिकः अभवत् ।

अपरपक्षे काङ्ग्रेसपक्षस्य मतभागस्य वृद्धिः अभवत् यत् २०१९ तमे वर्षे २८.४२ प्रतिशतात् ४३.६८ प्रतिशतं यावत् वर्धितम् इति आसनानां कृते परिणामानां प्रवृत्तीनां च उपलब्धानां आँकडानां अनुसारम्।

भिवाणी-महेन्द्रगढ-गुड़गांव-फरीदाबाद-नगरेषु भाजपायाः उपविष्टाः सांसदाः सन्ति ।काङ्ग्रेस-प्रतिद्वन्द्वी राजबब्बरस्य उपरि प्रारम्भिकगणना-परिक्रमेषु प्रारम्भिक-हिचकी-पश्चात् केन्द्रीयमन्त्री राव-इन्दरजीतसिंहः स्वस्य गुड़गांव-सीटं धारयितुं समर्थः अभवत्, यत् सः क्रमशः चतुर्थवारं विजयं प्राप्तवान् सिंहः द्विवारं महेन्द्रगढस्य प्रतिनिधित्वमपि कृतवान् आसीत्, यत् पश्चात् २००९ तमे वर्षात् भिवाणी-महेन्द्रगढक्षेत्रं जातम् ।

राव इण्डर्जितस्य ७३,००० मताधिकाः अग्रता आसीत् ।

पूर्वमुख्यमन्त्री मनोहरलालखट्टरः कर्णालसीटतः आरामदायकविजयं प्राप्तुं निश्चितः आसीत्, यत्र काङ्ग्रेसप्रतिद्वन्द्वी दिव्यांशुबुधिराजस्य उपरि २,२५,७५४ मतैः अप्रत्याशितम् अग्रता अभवत्।कुमारी सेल्जा भाजपा प्रतिद्वन्द्वी अशोक तनवरं २,६८,४९७ मतान्तरेण पराजितवती, हिसारसीटतः काङ्ग्रेसस्य पूर्वसांसद जयप्रकाशः भाजपायाः रंजीतचौताला ६३,३८१ मतैः पराजितः।

रोहतक्-नगरे दीपेन्द्रसिंहहूडा-महोदयः राज्ये सर्वाधिकविजय-अन्तरेण विजयं पञ्जीकरणं कर्तुं निश्चितः आसीत् यतः सः भाजपा-सांसदस्य उपविष्टस्य अरविन्द-शर्मा-विरुद्धं ३,४२,८३४ मतैः अग्रतां प्राप्तवान्

कर्णाल्-विधानसभापीठे स्वस्य प्रदर्शनस्य प्रतिक्रियां दत्त्वा मुख्यमन्त्री सैनी अवदत् यत्, "एषा हरियाणा-देशस्य जनानां विजयः" इति ।सः अपि अवदत् यत् सः हरियाणादेशस्य जनानां कृते धन्यवादं ददाति यथा ते अस्मिन् लोकतन्त्रस्य उत्सवे भागं गृहीतवन्तः, लोकतन्त्रं च सुदृढं कृतवन्तः।

एनडीए-संस्थायाः कार्यप्रदर्शनस्य विषये सः अवदत् यत् जनाः प्रधानमन्त्री नरेन्द्रमोदी-नेतृत्वेन सर्वकारस्य नीतिषु तृतीयवारं मुद्रिकां स्थापितवन्तः।

मोदी नेतृत्वे हरियाणा यथा पूर्वं प्रगतिम् अकरोत्, तथैव भविष्ये अपि राज्यं तथैव करिष्यति इति सैनी अवदत्।भाजपायाः पञ्च आसनानि काङ्ग्रेसेन हृत्य इति विषये भूपिण्डर् हुडा इत्यनेन उक्तं यत् सः "काङ्ग्रेसस्य पक्षे तरङ्गः प्रवहति" इति वदति स्म ।

हरियाणा "जय जवान, जय किसान, जय पहलवान" इति कृते प्रसिद्धम् अस्ति इति हुडा अवदत्।

"किन्तु ते (भाजपा) किं कृतवन्तः। ते अग्निवीरं (अग्निपथ योजना) आनयन्ति स्म, यस्याः विरोधः युवानां सामना अभवत्। ते कृषकाणां विषयेषु निवारणं न कृतवन्तः। अपि च अस्माकं मल्लयुद्धकन्यानां प्रति यत् व्यवहारः कृतः, येषां विरोधः करणीयः आसीत्, तत् सर्वे जानन्ति।" (दिल्ली-नगरस्य जन्तर-मन्तरे)" इति सः अवदत् ।इदानीं सोनीपत एलएस-सीटतः अनेकेषु दौरेषु प्रारम्भिक-सी-सा-पश्चात् भाजपा-सत्पाल-ब्रह्मचारी-महोदयेन भाजपा-सत्पाल-ब्रह्मचारी-महोदयेन विजयः प्राप्तः, यत्र भव्य-पुराण-पक्षस्य उम्मीदवारः २१,८१६ मतानाम् अन्तरेन विजयं प्राप्तवान्

अम्बाला निर्वाचनक्षेत्रे काङ्ग्रेसपक्षस्य वरुणचौधरी उपविष्टः विधायकः स्वस्य भाजपाप्रतिद्वन्द्वी बन्टो कटरिया इत्यस्य उपरि ४७,०६० मतैः अग्रतां प्राप्तुं निश्चितः आसीत्।

फरीदाबादस्य उपविष्टः सांसदः केन्द्रीयमन्त्री कृष्णपालगुर्जरः काङ्ग्रेसस्य महेन्दरप्रतापसिंहस्य अपेक्षया १,७२,९१४ मतैः अग्रे आसीत् ।कुरुक्षेत्रात् पूर्वं किञ्चित्कालं यावत् पश्चात् स्थितः भाजपा-प्रत्याशी नवीनजिन्दलः आम आदमीपक्षस्य प्रतिद्वन्द्वी सुशीलगुप्तस्य उपरि २९,०२१ मतैः अग्रतां प्राप्य विजयं प्राप्तुं निश्चितः आसीत्

भारतीयराष्ट्रीयलोकदलस्य नेता अभयसिंहचौताला अपि कुरुक्षेत्रात् मैदाने आसीत् किन्तु सः पश्चात् आसीत्। अन्येषु षट् निर्वाचनक्षेत्रेषु तस्य दलस्य उम्मीदवाराः अपि पश्चात् आसन् ।

तथैव मार्चमासे भाजपायाः सह गठबन्धनं समाप्तं जन्नयकजनतापक्षः बहुजनसमाजपक्षस्य उम्मीदवाराः अपि पश्चात् आसन् ।९१ गणनाकेन्द्रेषु कठिनसुरक्षाव्यवस्थायाः मध्यं प्रातः ८ वादने मतगणना आरब्धा।