चण्डीगढः, हरियाणानगरे लोकसभानिर्वाचने ४३,००० तः अधिकाः मतदातारः 'नोन् आफ् द अबोव्' (नोटा) विकल्पं स्वीकृतवन्तः यत्र सत्ताधारी भाजपा, काङ्ग्रेसपक्षः च पञ्च-पञ्च सीटानि प्राप्तवन्तौ।

निर्वाचनआयोगस्य आँकडासु ज्ञातं यत् ४३,५४२ मतदातारः (कुलमतदानस्य ०.३३ प्रतिशतं) नोटा विकल्पं दबाधवन्तः, फरीदाबादनिर्वाचनक्षेत्रे एतादृशानां मतानाम् अधिकतमसंख्या ६,८२१ इति अभिलेखिता।

रोचकं तत् अस्ति यत् भाजपायाः मित्रपक्षे राज्ये सार्धचतुर्वर्षं यावत् सत्तायां आसीत् जन्नायकजनतापक्षः निर्वाचने नष्टः अभवत्, केवलं ०.८७ प्रतिशतं कुलमतभागं प्राप्तुं शक्नोति स्म

अम्बाला-फरीदाबादयोः संसदीयक्षेत्रेषु जजेपी-अभ्यर्थिनः नोटा-अपेक्षया न्यूनानि मतानि प्राप्तवन्तः ।

जजेपी-पक्षेण सर्वेषु १० आसनेषु अभ्यर्थिनः स्थापिताः आसन् । अस्मिन् वर्षे मार्चमासे भाजपायाः सह तस्य गठबन्धनस्य समाप्तिः अभवत् ।

ईसी-आँकडानां अनुसारं सोनीपत-सीटे न्यूनतमा मतदाताः (२,३२०) NOTA-विकल्पस्य उपयोगं कृतवन्तः ।

अम्बाला निर्वाचनक्षेत्रे ६,४५२ मतदातारः नोटा, भिवाणी-महेन्द्रगढ-सीट्-मध्ये ५,२८७, गुडगांव-नगरे ६,४१७, हिसार-नगरे ३,३६६, कर्णाल्-नगरे ३,९५५, कुरुक्षेत्रे २,४३९, रोहत-क्षेत्रे २,३६२, सिरसा-सीट्-मध्ये ४,१२३ मतदातारः विकल्पस्य उपयोगं कृतवन्तः ।

मे २५ दिनाङ्के हरियाणादेशे षष्ठचरणस्य सामान्यनिर्वाचने १० लोकसभासीटानां मतदानं जातं तदा कोटिद्वयाधिकानां मतदातानां प्रायः ६५ प्रतिशतं मतदातारः मतदानं कृतवन्तः आसन्।