सर्वैः उपायुक्तैः सह आभासीसम्मेलने सः अवदत् यत् हरियाणादेशस्य ६६०० तः अधिकाः प्राथमिकविद्यालयाः सम्प्रति स्मार्टकक्षायाः लाभं प्राप्नुवन्ति, अस्य विस्तारस्य उद्देश्यं च प्राथमिकशिक्षाव्यवस्थायां नवीनशैक्षिकप्रौद्योगिकीनां अधिकं समावेशः अस्ति।

प्रसादः अस्य उपक्रमस्य विषये उत्साहं प्रकटितवान्, राज्यस्य मौलिकशिक्षणस्य वर्धनप्रतिबद्धतायाः उपरि बलं दत्तवान् । सः स्मार्टकक्षाणां प्रवर्तनं छात्राणां कृते उत्तमं शिक्षानुभवं प्रदातुं महत्त्वपूर्णं प्रगतिम् इति प्रकाशितवान्।

सः प्रौद्योगिक्याः उन्नतिं समावेशी च शिक्षाव्यवस्थां प्राप्तुं समपार्क-प्रतिष्ठानेन सह सहकारिप्रयत्नस्य अपि रेखांकनं कृतवान्, सर्वेषां उपायुक्तानां निर्देशं दत्तवान् यत् ते स्वस्वजिल्हेषु समपार्क-कार्यक्रमस्य प्रभावी-कार्यन्वयनस्य निरीक्षणं कुर्वन्तु |.

विद्यालयशिक्षायाः अतिरिक्तमुख्यसचिवः विनीत गर्ग् इत्यनेन उक्तं यत् स्मार्टकक्षाणां प्रवर्तनेन प्राथमिकविद्यालयेषु छात्राणां शिक्षणपरिणामेषु सूक्ष्मदक्षतासु च ३५ तः ४० प्रतिशतं यावत् वृद्धिः अभवत्। सः शिक्षकाणां कृते विस्तृतप्रशिक्षणं प्रदातुं, नूतनानां प्रौद्योगिकीनां प्रभावीरूपेण उपयोगाय आवश्यककौशलेन सुसज्जितं कर्तुं SAMPARK Foundation इत्यस्य भूमिकां प्रकाशितवान्।

सम्पार्क फाउण्डेशन अध्यक्ष के.राजेश्वररावः हरियाणादेशस्य प्रशंसाम् अकरोत् यत् निपुनभारतकार्यक्रमस्य प्रभावी कार्यान्वयनस्य कृते देशस्य प्रथमं राज्यं जातम्। सम्प्रति अष्टसु राज्येषु १.२५ लक्षं सर्वकारीयविद्यालयाः अस्य संस्थायाः सन्ति ।