चेन्नै, स्लेन बसपा तमिलनाडु अध्यक्ष के आर्मस्ट्रांगस्य अंतिम संस्कारः सोमवासरे समीपस्थे तिरुवल्लूरमण्डले मद्रास उच्चन्यायालयेन अत्रत्याः पार्टीकार्यालये शवस्य दफनार्थं परिवारस्य याचनां अङ्गीकृत्य घण्टाभिः अनन्तरम्।

नगरात् प्रायः अष्टघण्टायाः सुसमागतस्य अन्त्येष्टियात्रायाः अन्ते तिरुवल्लूरस्य पोथुर्-नगरे अन्त्येष्टिः अभवत् ।

न्यायालयस्य आदेशस्य अनन्तरं पुलिसरक्षणेन सह शोभायात्रायां शवः नीतः। दफनसमये वीसीके संस्थापक थोल तिरुमावलवन सहित राजनैतिकनेता उपस्थित थे।

बहुजनसमाजपक्षस्य राज्याध्यक्षः आर्मस्ट्रांग् शुक्रवासरे स्वनिवासस्थानस्य समीपे सशस्त्रानाम् आक्रमणकारिणां समूहेन मारितः।

बसपा-सुप्रीमो उत्तरप्रदेशस्य पूर्वमुख्यमन्त्री च मायावती रविवासरे अत्र स्वस्य हतस्य दलसहकारिणः श्रद्धांजलिम् अयच्छत्, सा परिवारस्य न्यायं सुनिश्चित्य हत्यायाः सीबीआय-जाँचस्य आग्रहं कृतवती।

मृतस्य परिवारेण अत्र बसपाकार्यालये आर्मस्ट्रांग् इत्यस्य मर्त्यशरीराणां दफनार्थं याचनां कृत्वा मद्रास-उच्चालयस्य द्वाराणि ठोकितानि आसन्, परन्तु न्यायालयेन तत् अङ्गीकृत्य समीपस्थस्य तिरुवल्लुर्-नगरे दिवंगतस्य नेतारस्य बन्धुजनस्य सम्पत्तिस्थाने अन्त्येष्टिः अनुमतः .

आर्मस्ट्रांग्-पत्न्या उक्तया याचना सह उच्चाधिकारीं चालितवती आसीत्, यत् न्यायाधीशस्य वी भवानी सुब्बरोयनस्य समक्षं विशेषे सत्रे आगतं आसीत् ।

राज्यसर्वकारेण परिवारस्य याचनायाः विरोधः कृतः आसीत् यत् दलकार्यालयः आवासीयक्षेत्रे स्थितः अस्ति। पश्चात् न्यायालयं सूचितवान् यत् पोथुर्-नगरे आर्मस्ट्रांग्-बन्धुस्य भूमिभागे अन्त्येष्टिः कर्तुं अनुमतिः अस्ति, प्रक्रियायाः कृते आवश्यकाः आदेशाः अपि दत्ताः

याचिकाकर्ता प्रस्तावम् अङ्गीकृत्य न्यायाधीशः आर्मस्ट्रांग् इत्यस्य शवस्य अन्त्येष्टिः पोथुर् इत्यत्र करणीयम् इति निर्देशं दत्तवान् आसीत् ।