उत्तर २४ परगना ( पश्चिम बङ्गा) [भारत], कलकत्ता उच्च न्यायालयेन २०१० तः परं पश्चिमबङ्गे निर्गतं ओबीसी प्रमाणपत्रं रद्दं कृत्वा घण्टानन्तरं पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी इत्यनेन उक्तं यत् सा निर्णयं न स्वीकुर्यात् तथा च "ओबी आरक्षणं निरन्तरं वर्तते सदैव च भविष्यति" इति। डुमदुम लोकसभाक्षेत्रस्य अन्तर्गतं खरदाहनगरे मतदानसभां सम्बोधयन् श भाजपायाः उपरि आक्रमणं कृतवान् न्यायालयस्य आदेशस्य विषये अपि उक्तवान् "अद्य अपि मया एकः न्यायाधीशः आदेशं पारयन्तं श्रुतवान्, यः अतीव प्रसिद्धः अभवत्। थ प्रधानमन्त्री वदति यत् अल्पसंख्याकाः गृह्णन्ति।" away the Tapasheel reservation, can this ever happen? .येषां आदेशः दत्तः ते स्वयमेव स्थापयन्तु, w भाजपायाः मतं न स्वीकुर्यात्, ओबीसी आरक्षणं निरन्तरं वर्तते सर्वदा च निरन्तरं भविष्यति," इति सा अवदत् तृणमूलकाङ्ग्रेसप्रमुखेन कलकत्ता उच्चन्यायालयस्य आदेशस्य अपि उल्लेखः कृतः गतमासे यस्मिन् एतत् canceled appointments of over 25,700 teachers an non-teaching staff made through State Level Selection Test-2016 (SLST) i state-run schools सा आरोपितवती यत् एतेषां शिक्षकानां कार्यं "भाजपा-कारणात्" "जदा २६,००० जनाः स्वकार्यं त्यक्तवन्तः यतः... भाजपा, अहं अवदम् यत् अहं तत् न स्वीकुर्याम्। तथैव अद्य अहं भवन्तं वदामि, यत् अहं थि मतं न स्वीकुर्वन् अस्मि," सा अवदत् "एतत् [ओबीसी आरक्षणं] मन्त्रिमण्डले सभायां च पारितम्, तस्मिन् एव न्यायालये निर्णयः अस्ति। एतैः वस्तूभिः निर्वाचनात् पूर्वं क्रीडां कुर्वन्ति इति सा अपि अवदत्। कलकत्ता उच्चन्यायालयेन बुधवासरे i West Bengal 2010 तः परं जारीकृतानि सर्वाणि OBC प्रमाणपत्राणि रद्दीकृतानि न्यायालयेन पश्चिमबङ्गस्य पिछड़ावर्गायोगस्य निर्देशः दत्तः यत् सः 1993 तमस्य वर्षस्य अधिनियमस्य अनुसारं OBCs इत्यस्य नूतनसूचीं तैयारं करोतु ये 2010 तः पूर्वं OBC सूचीयां आसन् ते एव तिष्ठन्ति। परन्तु २०१० तमे वर्षे अनन्तरं ओबी नामाङ्कनं रद्दं कृतम् अस्ति । प्रायः ५ लक्षं ओबीसी प्रमाणपत्राणि रद्दीकर्तुं निश्चितानि सन्ति । २०१० तमस्य वर्षस्य अनन्तरं येषां कार्याणि ओबीसी-कोटा-अन्तर्गतं सन्ति अथवा तानि प्राप्तुं प्रक्रियायां सन्ति, तेषां कोटा-अन्तर्गतं बहिष्कृतं कर्तुं न शक्यते । तेषां कार्ये कोऽपि प्रभावः न भविष्यति तथा च ते कोटातः बहिष्कृताः न भवितुम् अर्हन्ति पश्चिमबङ्गदेशे मतदानं लोकसभानिर्वाचनस्य सप्तचरणयोः भवति। पोलिनः पञ्चचरणेषु पूर्वमेव कृतः अस्ति तथा च शेषद्वयचरणस्य मतदानं मे २५ दिनाङ्के जूनमासस्य १ दिनाङ्के च भविष्यति मतदानस्य गणना जूनमासस्य ४ दिनाङ्के भविष्यति।