नवीदिल्ली, दिल्ली उच्चन्यायालयेन शुक्रवासरे मुख्यमन्त्री अरविन्द केजरीवालस्य सहायकं बिभवकुमारं जमानतम् अङ्गीकृतम् यस्य आरोपः अस्ति यत् सः आप राज्यसभा सदस्या स्वातिमालिवालस्य उपरि आक्रमणं कृतवान्।

न्यायाधीशः अनूपकुमारमेण्डिरत्तः कुमारस्य जमानतयाचनाम् अङ्गीकृतवान् यत् तस्मै राहतं दातुं कोऽपि आधारः न निर्मितः।

वर्तमानकाले न्यायिकनिग्रहे स्थितः कुमारः मे १३ दिनाङ्के केजरीवालस्य आधिकारिकनिवासस्थाने मालिवालस्य उपरि आक्रमणं कृतवान् इति कथ्यते। सः मे १८ दिनाङ्के गृहीतः ।

भारतीयदण्डसंहितायां विविधप्रावधानानाम् अन्तर्गतं कुमारविरुद्धं १६ मे दिनाङ्के प्राथमिकी रजिस्ट्रीकृता, यत्र आपराधिकधमकी, वस्त्रं विच्छिन्दितुं अभिप्रायेन महिलायाः उपरि आक्रमणं वा आपराधिकबलं वा, दोषपूर्णहत्यायाः प्रयासः च सम्बद्धाः प्रावधानाः सन्ति

कुमारः आरोपाः मिथ्या इति दावान् कृत्वा जमानतं याचितवान् आसीत्, अन्वेषणं समाप्तम् इति कारणेन तस्य अभिरक्षणस्य आवश्यकता नास्ति इति।