भुवनेश्वर, 16 सितम्बर ( ) झारखण्डस्य मुख्यमन्त्री हेमन्तसोरेनः सोमवासरे ओडिशा-सीएम मोहनचरणमाझी इत्यनेन आग्रहं कृतवान् यत् सः भुवनेश्वरस्य महाविद्यालये रांचीनगरस्य अभियांत्रिकी-छात्रस्य उच्चस्तरीयजाँचस्य आदेशं ददातु।

१९ वर्षीयः अभिषेक रविः १० सितम्बर् दिनाङ्के खण्डागिरीनगरस्य महाविद्यालये प्रवेशं प्राप्तवान् ।१३ सितम्बर् दिनाङ्के छात्रावासभवनस्य छततः पतित्वा तस्य मृत्युः अभवत् इति पुलिसैः उक्तम्।

"ओडिशा-राज्यस्य माननीय-मुख्यमन्त्री @MohanMOdisha जी-महोदयेन निवेदनं करोमि यत् कृपया ओडिशा-महाविद्यालये रांचीतः अभिषेक-रविस्य संदिग्ध-मृत्युविषये उच्चस्तरीय-जाँचस्य आदेशं ददातु, अपराधिनां विरुद्धं सख्त-कार्यवाही च भवतु। ईश्वरः शान्तिं ददातु।" अभिषेकस्य आत्मानं प्रति तथा शोकग्रस्तपरिवाराय एतत् कठिनं दुःखसमयं सहितुं शक्तिं ददातु" इति सोरेन् X इत्यत्र पोस्ट् कृतवान्।

घटनायाः अनन्तरं खण्डगिरीपुलिसस्थाने अप्राकृतिकमृत्युप्रकरणं पञ्जीकृतम् इति पुलिसेन उक्तम्।

भुवनेश्वरस्य डीसीपी प्रतीकसिंहः अवदत् यत्, "पुलिसः एतादृशान् सर्वान् प्रकरणानपि गम्भीरतापूर्वकं गृह्णाति, कानूनानुसारं अन्वेषणं क्रियते च।"

शवोत्तरपरीक्षायाः प्रतिवेदनस्य प्रतीक्षा आसीत् इति खण्डगिरीपुलिसस्थानस्य प्रभारी निरीक्षकः अविमन्युदासः अवदत्।

"एतत् रगिंगस्य प्रकरणं नास्ति यतः छात्रावासस्य सर्वे प्रथमवर्षस्य छात्राः आसन्। मृतस्य छात्रस्य रूममेट् अपि झारखण्डस्य आसन्। मृतस्य छात्रस्य मातापितृणां आरोपानाम् अपि अन्वेषणं कुर्मः" इति सः अवदत्।

ITER महाविद्यालयस्य एकः अधिकारी अवदत् यत् छात्रः भूमौ शयितः अभवत् तदा एव परिसरस्य चिकित्सादलेन तं चिकित्सालयं स्थानान्तरितम्।

"तस्मिन् एव काले प्रकरणं पुलिसाय सूचितम्। एम्स-भुवनेश्वरे शवपरीक्षा कृता। आत्महत्यायाः प्रकरणं दृश्यते" इति सः अवदत्।