ली गुरुवासरे मुम्बईनगरम् आगतः इति सूत्राणां उद्धृत्य योन्हाप् न्यूज एजेन्सी इति वृत्तान्तः।

सैमसंग इलेक्ट्रॉनिक्सः उत्तरभारतस्य नोएडा-नगरे स्मार्टफोन-कारखानम्, दक्षिणभारतस्य श्रीपेरुम्बुदुर-नगरे च गृह-उपकरण-सुविधां च संचालयति, तत्रैव अनेकेषां अनुसंधान-विकास-डिजाइन-केन्द्राणां संचालनं करोति

भारते जालव्यापारे अपि अस्य प्रबलं उपस्थितिः अस्ति, पञ्चमपीढीयाः मोबाईलसञ्चारस्य (5G) उपकरणानां आपूर्तिं दशकाधिकं यावत् करोति ।

इदानीं सैमसंग-संस्थायाः 'अनपैक्ड्'-इवेण्ट्-मध्ये नूतन-विशेषताभिः सह धारणीय-उपकरणैः सह सर्वाधिक-नवीन-गैलेक्सी-जेड्-फोल्ड्६, जेड्-फ्लिप्-६-फोल्डेबल-इत्येतयोः अनावरणं कृतम् अस्ति

Galaxy Z Fold6, Z Flip6 तथा च धारणीययन्त्राणि (Galaxy Ring, Buds3 series, Watch7 and Watch Ultra) पूर्वादेशाय 10 जुलाईतः आरभ्य उपलभ्यन्ते, सामान्यउपलब्धता 24 जुलाईतः भविष्यति।

गैलेक्सी जेड् फ्लिप्६ (१२जीबी+२५६जीबी) इत्यस्य मूल्यं १०९,९९९ रुप्यकाणि भविष्यति तथा च १२जीबी+५१२जीबी संस्करणस्य मूल्यं १२१,९९९ रुप्यकाणि भविष्यति ।

12GB+256GB वेरिएण्ट् इत्यस्मिन् Galaxy Z Fold6 इत्यस्य मूल्यं 164,999 रुप्यकाणि भविष्यति, 12GB+512GB संस्करणस्य मूल्यं 176,999 रुप्यकाणि भविष्यति । १२जीबी+१टीबी (रजतछायावर्णः) इत्यस्य मूल्यं २,००,९९९ रुप्यकाणि भविष्यति इति कम्पनी सूचितवती।