मुम्बई, इक्विटी बेन्चमार्क सेन्सेक्स गुरुवासरे 1,000 अंकात् अधिकं दुर्घटनाम् अभवत्, यदा th निफ्टी 22,000 स्तरात् अधः गोता कृतवान् कारणं genera निर्वाचन अनिश्चिततायाः मध्यं सर्वत्र विक्रयणस्य कारणतः।

तदतिरिक्तं एचडीएफबैङ्क, लार्सन् एण्ड् टौब्रो तथा रिलायन्स् इण्डस्ट्रीज इत्यत्र निरन्तरं विदेशीयनिधिनिर्वाहः, विक्रयस्य भारी दबावः च निवेशकानां भावनायां भारं जनयति इति व्यापारिणः अवदन्।

तृतीयदिनस्य कृते न्यूनतां प्राप्य ३० भागानां बीएसई सेन्सेक्सः १,०६२.२ अंकं अथवा १.४५ प्रतिशतं न्यूनीकृत्य ७२,४०४.१७ इति स्तरं प्राप्तवान् । दिने १,१३२.२१ अंकं अथवा १.५४ प्रतिशतं ७२,३३४.१८ अंकं यावत् टङ्क् कृतवान् ।

एनएसई निफ्टी ३४५ अंकं अथवा १.५५ प्रतिशतं गोतां कृत्वा २१,९५७.५० अंकं प्राप्तवान् । सत्रस्य कालखण्डे ३७०.बिन्दुभिः अथवा १.६५ प्रतिशतं यावत् पतित्वा २१,९३२.४० यावत् अभवत् ।

"व्यापकबाजारे अस्थिरतायाः साक्षी अभवत्, क्यू-आर्जनस्य सामान्यनिर्वाचन-अनिश्चिततानां च खाते सावधानतां रेखांकयति, येन निवेशकाः वीं पार्श्वे एव तिष्ठन्ति स्म। वयं अपेक्षामहे यत् प्रवृत्तिः अल्पकालीनरूपेण निरन्तरं भविष्यति यतः बाजारः 22,000 इत्यस्य शारीरिकस्तरात् अधः स्ली। द वैश्विकसूचकाङ्काः अद्य पश्चात् बीओई नीतिसभायाः पूर्वं मिश्रितसंकेतैः व्यापारं कुर्वन्ति तथा च आगामिसप्ताहे अमेरिकीमहङ्गानि आँकडा: भवितव्या: इति जियोजित् ​​वित्तीयसेवानां शोधप्रमुखः विनोद नायरः अवदत्।

सेन्सेक्स-टोकरीतः मार्क-त्रैमासिकस्य अर्जनस्य अनन्तरं लार्सन् एण्ड् टौब्रो ५ प्रतिशताधिकं टङ्कं कृतवान् ।

एशियन पेंट्स्, जेएसडब्ल्यू स्टील, आईटीसी, बजाज फाइनेंस, इन्डस्इण्ड् बैंक, टाटा स्टील, एनटीपीसी बजाज फिन्सर्व, एचडीएफसी बैंक, रिलायन्स इण्डस्ट्रीज, पावर ग्रिड् च th laggards मध्ये आसन्।

तस्य विपरीतम् टाटा मोटर्स्, महिन्द्रा एण्ड् महिन्द्रा, स्टेट् बैंक् आफ् इण्डिया, इन्फोसिस् एन् एच् सी एल टेक् इत्येतयोः लाभः अभवत् ।

इदानीं देशस्य बृहत्तमः ऋणदाता एसबीआई मार्चमासस्य त्रैमासिके १८.१८ प्रतिशतं वृद्धिं कृतवान् i वर्षपूर्वस्य अवधिमध्ये १८,०९३.८४ कोटिरूप्यकाणां विरुद्धं २१,३८४.१५ कोटिरूप्यकाणां समेकितशुद्धलाभः।

हिन्दुस्तान पेट्रोलियम कार्पोरेशन लिमिटेड (एचपीसीएल) इत्यनेन गुरुवासरे मार्चमासस्य त्रैमासिकस्य शुद्धलाभे न्यूनशोधनमार्जिनस्य उपरि २५ प्रतिशतं फाल् अभवत् तथा च प्रत्येकं द्वयोः भागयोः कृते एकं फ्रे बोनस् भागं घोषितम्।

व्यापकविपण्ये बीएसई लघुकैप् गेजः २.४१ प्रतिशतं न्यूनः अभवत्, मिड्का सूचकाङ्कः २.०१ प्रतिशतं न्यूनः अभवत् ।

सूचकाङ्केषु तैलस्य, गैसस्य च ३.४१ प्रतिशतं, पूंजीवस्तूनाम् ३.३ प्रतिशतं, धातुः ३.१३ प्रतिशतं, औद्योगिकस्य (२.९२ प्रतिशतं), उपयोगितायाः (२.५९ प्रतिशतं), वस्तूनाम् (२.३९ प्रतिशतं) न्यूनता अभवत्

अपरपक्षे ऑटो प्रमुखः लाभप्रदः इति रूपेण उद्भूतः ।

विदेशीयसंस्थागतनिवेशकाः बुधवासरे ६६६९.१ कोटिरूप्यकाणां इक्विटीं अवतारितवन्तः इति विनिमयदत्तांशैः उक्तम्।

"निफ्टी संस्थागतविक्रयस्य नेतृत्वे तीव्ररूपेण न्यूनः समाप्तः तथा च निर्वाचनप्रगतेः घबराहटस्य कारणेन व्यापारिणः यू वर्गीकृतवन्तः। विश्वस्य भागाः अधिकतया न्यूनाः आसन् o गुरुवासरे बैंक आफ् इङ्ग्लैण्डस्य नीतिनिर्णयात् पूर्वं तथा च यू मार्केटस्य विरामस्य द्वितीयदिने प्रसारितस्य अनन्तरं चीनीयस्य स्टॉकस्य रूपेण च rose afte चीनदेशेन एप्रिलमासस्य अपेक्षितापेक्षया उत्तमव्यापारस्य आँकडानि ज्ञापिताः" इति एचडीएफसी सिक्योरिटीजस्य खुदरासंशोधनप्रमुखा दीपा जसानी अवदत्।

एशियायाः विपण्येषु शाङ्घाई-हाङ्गकाङ्ग-देशयोः लाभेन निवसन्ति स्म, सियोल्-नगरस्य टोक्यो-नगरं च न्यूनतया समाप्तम् ।

यूरोपीयविपणयः मिश्रितरूपेण व्यापारं कुर्वन्ति स्म ।

बुधवासरे रात्रौ व्यापारे मिश्रितः वालस्ट्रीट् बन्दः अभवत्।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चे तेलस्य मूल्यं ०.४८ प्रतिशतं वर्धमानं प्रति बैरल् ८३.८९ अमेरिकीडॉलर् यावत् अभवत् ।

"निर्वाचनपरिणामस्य पुरतः विपण्यं निरन्तरं दबावस्य साक्षी अस्ति अस्माकं अस्य सुधारस्य किमपि वैश्विकं कारणं नास्ति, यदा तु बृहत् घटनायाः पुरतः केचन अनिश्चितताः विपण्यां लाभ-बुकिंग् जनयति। अस्माकं विपण्यं बहुधा घरेलुनिवेशकैः चालितम् अस्ति , एचएनआई तथा संस्था निवेशकाः द्वौ अपि समाविष्टौ, विगतमासानां कृते।

"अधुना, ते गतदिनद्वयं यावत् पार्श्वे उपविश्य बृहत् आयोजनात् पूर्वं मेजतः किञ्चित् लाभं गृह्णन्ति, यदा तु FIIs अस्माकं विपण्यां निरन्तरं विक्रयणं कुर्वन्ति, यत् विपण्यं न्यूनं धक्कायति। अस्थिरता सूचकाङ्कः भारत VIX, स्वस्य निम्नतमस्थानात् ७० प्रतिशतं वर्धितः अस्ति, यत् व्यापारिषु निवेशकेषु च सोम अनिश्चिततां जनयति" इति शोधस्वस्तिका इन्वेस्टमार्ट लिमिटेड् इत्यस्य शोधप्रमुखः संतोषमीना अवदत्।

बुधवासरे ३० भागानां बीएसई सूचकाङ्कस्य मूल्यं ४५.४६ अंकं अथवा ०.०६ प्रतिशतं न्यूनीकृत्य ७३,४६६.३९ बिन्दुः अभवत् । विस्तृततरः गेजः निफ्टी २२,३०२.५० इति अपरिवर्तितः अभवत्