इलेक्ट्रॉनिक्स-आईटी-मन्त्रालयस्य अनुसारं सेनायाः कृते उन्नत-वायरलेस्-प्रौद्योगिकीषु ध्यानं दातुं, एमसीटीई-मध्ये ‘उन्नत-सैन्य-अनुसन्धान-उष्मायन-केन्द्रम्’ स्थापयितुं एमसीटीई-मध्ये ‘उन्नत-सैन्य-अनुसन्धान-उष्मायन-केन्द्रम्’ स्थापयितुं योजना अस्ति

SAMEER इति सूचनाप्रौद्योगिकीमन्त्रालयस्य अन्तर्गतं स्वायत्तं अनुसंधानविकासप्रयोगशाला अस्ति ।

मुख्य उद्देश्यं 5G, 6G, उन्नत सेलुलर प्रौद्योगिकी, सॉफ्टवेयर-परिभाषितरेडियो तथा संज्ञानात्मकरेडियो, उपग्रहसञ्चार, एंटीना डिजाइन, मुक्त अन्तरिक्ष प्रकाशिकी, तथा च tropo-scatter संचार, तथा च AI, क्वाण्टम्, तथा सैन्यविशिष्टचिप् डिजाइन।

एमसीटीई इत्यस्य कमाण्डन्ट् लेफ्टिनेंट जनरल् के एच् गवासः; डॉ पीएच राव, महानिदेशक, समीर, वरिष्ठ अधिकारियों के उपस्थिति में।

“एषा उपक्रमः भारतीयसेनायाः प्रौद्योगिकीक्षमतानां सुदृढीकरणे महत्त्वपूर्णं मीलपत्थरं चिह्नयति यत् २०२४ तमस्य वर्षस्य कृते सेनाप्रमुखेन ‘भारतीयसेनायाः कृते प्रौद्योगिकी अवशोषणवर्षम्’ इति घोषितदृष्टेः प्रति संरेखितम् अस्ति” इति सूचनाप्रौद्योगिकीमन्त्रालयेन उक्तम्।

SAMEER तथा MCTE इत्येतयोः मध्ये साझेदारी नूतनानां प्रौद्योगिकीसीमानां अन्वेषणाय आधुनिकयुद्धक्षेत्रस्य चुनौतीनां निवारणाय च साझीकृतप्रतिबद्धतायाः प्रतिनिधित्वं करोति।

समझौता ज्ञापनस्य भागरूपेण एकं ऊष्मायनकेन्द्रं अवधारणानिर्माणतः बृहत्परिमाणस्य उत्पादनपर्यन्तं सैन्यविशिष्टानां नवीनसमाधानानाम् विकासाय समर्थनं करिष्यति, यत्र एमएसएमई-स्टार्टअप-संस्थाः च सम्मिलिताः भविष्यन्ति |.

तदतिरिक्तं ज्ञानविनिमयस्य, प्रशिक्षणस्य, विकासस्य च पक्षेषु अपि ज्ञापनपत्रस्य उद्देश्यम् अस्ति ।

“SAMEER तथा MCTE इत्येतयोः सहकार्यस्य उद्देश्यं राष्ट्रियसुरक्षां प्रौद्योगिकीय आधारभूतसंरचनं च वर्धयितुं वर्तते, सम्भाव्यलाभैः सह ये न केवलं सैन्यक्षेत्रे एव सीमिताः भविष्यन्ति अपितु ततः बहु परं गमिष्यन्ति” इति सूचनाप्रौद्योगिकीमन्त्रालयः अवदत्।