नवीदिल्ली, पेयजलस्वच्छताविभागेन (डीडीडब्ल्यूएस) 'स्वच्छगांव, शुधजल - बेहतर काल' इति शीर्षकेण द्विमासात्मकं व्यापकं जागरूकता-अभियानं आरब्धम् इति शुक्रवासरे अत्र जारीकृते वक्तव्ये उक्तम्।

अस्य अभियानस्य उद्देश्यं ग्राम-पञ्चायत-स्तरयोः सुरक्षितजलस्य स्वच्छता-प्रथानां च प्रचारः अस्ति, यत् राष्ट्रिय-अतिसार-अभियानस्य पूरकं भवति इति तया उक्तम्।

केन्द्रीयस्वास्थ्यमन्त्री जे.पी.नड्डा इत्यनेन जूनमासस्य २४ दिनाङ्के आरब्धस्य STOP-अभियानस्य उद्देश्यं बहुक्षेत्रीयदृष्टिकोणद्वारा अतिसारेण बालमृत्युः शून्यं करणीयम् -- स्वास्थ्यसंरचनायाः सुदृढीकरणं, स्वच्छजलस्य स्वच्छतायाः च उपलब्धतां सुदृढं कर्तुं, पोषणकार्यक्रमेषु वर्धनं, स्वच्छताशिक्षायाः प्रवर्धनं च।

वक्तव्ये जलशक्तिस्य केन्द्रीयमन्त्री सी.आर.पाटिलः अस्य सहकार्यस्य महत्त्वं प्रकाशयन् अवदत् यत्, "ग्रामीणस्वच्छतामिशनस्य राष्ट्रिय-स्टॉप-अतिसार-अभियानस्य च मध्ये तालमेलः जनस्वास्थ्यस्य प्रति अस्माकं अटल-समर्पणं रेखांकयति। एतेषां समन्वितप्रयत्नानाम् माध्यमेन वयं न स्मः केवलं बालमृत्युं न्यूनीकर्तुं अपितु सम्पूर्णे ग्रामीणभारते स्वास्थ्यस्य स्वच्छतायाः च संस्कृतिं पोषयितुं लक्ष्यं कृत्वा।"

डीडीडब्ल्यूएस-सचिवः विनीमहाजनः जनस्वास्थ्यप्रति प्रतिबद्धतां पुनः उक्तवान् यत्, "अस्माकं बालकानां समुदायानाञ्च स्वास्थ्यस्य रक्षणस्य दिशि एषा उपक्रमः महत्त्वपूर्णः कदमः अस्ति । राष्ट्रिय-स्टॉप् अतिसार-अभियानेन सह अस्माकं प्रयत्नानाम् एकीकरणेन अस्माकं लक्ष्यं अस्ति यत् न बालः अतिसारादिनिवारणीयरोगाणां कृते मृतः भवति।

अस्मिन् अभियाने स्वास्थ्यसुविधानां निर्वाहस्य, आवश्यकचिकित्सासामग्रीणां उपलब्धतां सुनिश्चित्य सुरक्षितपेयजलस्य गुणवत्तानियन्त्रणपरिपाटानां कार्यान्वयनस्य च महत्त्वं बोधितम् अस्ति।

एतेषां प्रयत्नानाम् पूरकत्वेन 'स्वच्छगांव, शुधजल - बेहतरकाल' अभियानं १ जुलैतः ३१ अगस्तपर्यन्तं प्रचलति, तस्य उद्देश्यं जागरूकतां जनयितुं सुरक्षितजलस्य स्वच्छताप्रथानां च उपयोगस्य प्रवर्धनं च इति वक्तव्ये उक्तम्।

अस्मिन् अभियाने मुख्यक्रियाकलापाः समुदायसङ्गतिः, नियमितजलगुणवत्तापरीक्षणं, संवेदनशीलताकार्यशालाः, लीकेजपरिचयः मरम्मतप्रचालनानि, जनजागरणअभियानानि, युवानां मातृणां किशोरबालिकानां च समुचितस्वच्छतास्वच्छताप्रथानां विषये शैक्षिकपरिकल्पनाः च समाविष्टाः भविष्यन्ति इति तया उक्तम्।

अस्य समन्वितप्रयासस्य उद्देश्यं राष्ट्रिय-अतिसार-अभियानस्य अतिसार-कारणात् बालमृत्युं न्यूनीकर्तुं, स्थायि-प्रभावि-जल-स्वच्छता-प्रथानां वकालतया च जनस्वास्थ्य-सुधारस्य लक्ष्यस्य समर्थनं कर्तुं वर्तते इति वक्तव्ये उल्लेखितम् अस्ति

अभियानं चरणबद्धरूपेण कार्यान्वितं भविष्यति, व्यापककवरेजं निरन्तरप्रभावं च सुनिश्चित्य, प्रारम्भिकसप्ताहेषु अभियानस्य आरम्भे आवश्यकक्रियाकलापानाम् संचालने च केन्द्रीभूता भविष्यति, तदनन्तरं अनन्तरं सप्ताहेषु लक्षितहस्तक्षेपाः भविष्यन्ति इति अत्र उक्तम्।