नवीदिल्ली, सीबीआई इत्यनेन सीएसआईआर—नीरी इत्यस्य पूर्वनिदेशकं नागपुर राकेशकुमारं, संस्थायाः चतुर्णां वैज्ञानिकानां च कथितभ्रष्टाचारस्य त्रीणि एफआईआर-पत्राणि, निजीकम्पनीभ्यः विविधपरियोजनानां पुरस्कृत्य च अनुग्रहाः कृताः, यत्र विशालवायुशुद्धिकरणं WAYU, अधिकारिणः बुधवासरे अवदन्।

सीबीआइ-संस्थायाः बुधवासरे महाराष्ट्र-हरियाणा-बिहार-दिल्ली-देशयोः १७ स्थानेषु अन्वेषणं कृतम्, यस्य परिणामेण "दोषप्रकरणीय" दस्तावेजाः, सम्पत्तिसम्बद्धाः दस्तावेजाः, आभूषणं च जप्तम् इति ते अवदन्।

तेषां कथनमस्ति यत् एजन्सी इत्यस्याः कार्यवाही राष्ट्रियपर्यावरण-इञ्जिनीयरिङ्ग-अनुसन्धान-संस्थायाः (NEERI)-वैज्ञानिकानां - पूर्वनिदेशकस्य राकेशकुमारस्य, मुख्यवैज्ञानिकानां अतिकपले-प्रधानवैज्ञानिकानां च संजीवकुमारगोयलस्य च विरुद्धं सीएसआईआर-संस्थायाः मुख्यसतर्कता-अधिकारिणां शिकायतया आपराधिक-षड्यंत्रस्य, भ्रष्टाचारस्य च आरोपानाम् अनन्तरम् अभवत् रितेशविजयः, वरिष्ठवैज्ञानिकः सुनीलगुलिया च अञ्चलकेन्द्रदिल्लीनगरे पदं स्थापितवन्तः।एजन्सी एसएस एनवायरनमेण्ट् कंसल्टन्ट्स् प्राइवेट् लिमिटेड् (ईईसीपीएल) तथा अलकनण्डा टेक्नोलॉजीज प्राइवेट् लिमिटेड् (एटीपीएल) इत्यनेन सह गुलिया-गोयलयोः सह येषु त्रयेषु एफआईआर-पत्रेषु एकं वायुप्रदूषणं निवारयितुं WAYU-II-यन्त्राणां स्थापनायां कथितभ्रष्टाचारस्य विषये अस्ति

NEERI द्वारा विकसिताः विशालाः वायुशुद्धिकरणाः WAYU प्रदूषकनिलम्बितकणद्रव्याणि फसयितुं सघनयातायातक्षेत्रेषु स्थापिताः सन्ति ।

"आरोपः कृतः यत् आरोपितनिजीकम्पनीभिः सह आपराधिकसाजिशं कृत्वा लोकसेवकाः (गोयलः गुलिया च) एतेभ्यः निजीकम्पनीभ्यः अनुचितलाभं प्राप्तुं स्वस्य आधिकारिकपदस्य दुरुपयोगं कृतवन्तौ तथा च WAYU इत्यस्य क्रयणे, निर्माणे, आपूर्तिे, स्थापनायां, चालूकरणे च स्थूलं अनियमितवन्तौ -II उपकरणानि" इति सीबीआई प्रवक्ता अवदत्।राष्ट्रीयपर्यावरण-इञ्जिनीयरिङ्ग-अनुसन्धान-संस्थायाः (NEERI) पेटन्ट-कृतं उत्पादं, एतत् उपकरणं अभियुक्त-निजी-संस्थायाः ESS Environment Consultants Private Limited (EECPL) इत्यस्मै विशेषरूपेण अनुज्ञापत्रं प्राप्तवान् आसीत्, तथा च उक्त-फर्मतः WAYU-II-उपकरणानाम् एकस्मिन् एव क्रयणस्य प्रयत्नाः कृताः प्रत्येकं समये बोली आधारेण इति सीबीआय-संस्थायाः आरोपः अस्ति ।

"ततः परं, अभियुक्तेन फर्मेण सह निष्पादितस्य अनुज्ञापत्रसम्झौतेः वैधतां न निश्चयं कृत्वा NEERI इत्यस्य स्वस्य प्रौद्योगिक्याः अनन्य-अनुज्ञापत्रधारकस्य कृते प्रतिबन्धात्मकं खण्डं प्रविष्टं कृत्वा एकस्यैव निविदा-आधारेण इन्डेण्ट् उत्थापितः" इति आरोपः अस्ति

कथितं यत् नवी-मुम्बई-नगरस्य अलकनानाडा टेक्नोलॉजीज इत्यस्मात् पञ्च WAYU-II-यन्त्राणि अपि क्रीताः, येन प्रश्नाः उत्पन्नाः यत् एतत् यन्त्रं कथं निर्मातुं शक्नोति, यत् अन्यस्य अभियुक्तस्य फर्मस्य कृते अनन्यतया अनुज्ञापत्रं प्राप्तवान् इति एजन्सी आरोपितवान्।सीबीआई इत्यनेन विज्ञप्तौ उक्तं यत्, "नीरी इत्यस्य स्वामि/पेटन्टधारकत्वेऽपि, एकस्यैव निविदा-आधारेण स्वस्य प्रौद्योगिक्याः उत्पादानाम् पुनः क्रयणं जीएफआर-नियमानाम् उल्लङ्घनम् इति कथितम्।"

द्वितीयप्रकरणे सीबीआई इत्यनेन पूर्वनिदेशकः नीरीकुमारः कपले च तथा च अलकनन्द टेक्नोलॉजीज प्राइवेट् लिमिटेड्, एनविरो पॉलिसी रिसर्च इण्डिया प्राइवेट् लिमिटेड्, इमर्जी एनविरो प्राइवेट् लि.

सीबीआय-संस्थायाः आरोपः अस्ति यत् वैज्ञानिकाः कम्पनीभिः सह आपराधिक-षड्यंत्रं कृतवन्तः, कार्टेलीकरणस्य, साझेदारी-निविदा-प्रदानस्य, निविदा-कार्यस्य च विभाजनस्य अनुमतिं दत्तवन्तः, अनुचितलाभस्य प्रतिदानरूपेण सक्षम-अधिकारिणः वित्तीय-सहमतिं न प्राप्तवन्तः इतिप्राथमिकीपत्रे आरोपः कृतः यत् त्रयः अभियुक्ताः निजीकम्पनयः सीएसआईआर-नीरीद्वारा निर्गतनिविदासु भागं गृहीतवन्तः यस्मिन् नवीमुम्बई-नगरस्य अलकनन्द टेक्नोलॉजीज प्राइवेट् लिमिटेड् इत्यस्मै अधिकांशेषु प्रकरणेषु कार्यं प्रदत्तम् इति ते अवदन्।

प्रवक्ता अवदत् यत्, "अग्रे आरोपः कृतः यत् अभियुक्तस्य नवी मुम्बई-नगरस्य निजीसंस्थायाः एकः निदेशकः एकस्य अनुबन्धिककर्मचारिणां पत्नी अस्ति, या उक्तनिदेशकस्य, सीएसआईआर-नीरी, नागपुरस्य दीर्घकालीनसहकारिणी अस्ति" इति प्रवक्ता अवदत्।

अधिकारिणः अवदन् यत् कुमारः मुख्यवैज्ञानिकः रितेशविजयः प्रभादेवी-आधारितः वेस्ट् टु एनर्जी रिसर्च एण्ड टेक्नोलॉजी काउन्सिल-भारत (WTERT- India) इत्यनेन सह आरोपीरूपेण अपि द्वितीये एफआइआर-मध्ये दृश्यते।वैज्ञानिकाः २०१८-१९ मध्ये अनुचितलाभं प्राप्तुं कम्पनीयाः सह आपराधिकं षड्यंत्रं कृत्वा स्वस्य आधिकारिकपदस्य दुरुपयोगं कृतवन्तः इति सीबीआय-संस्थायाः आरोपः अस्ति

"इदमपि आरोपः कृतः यत् 2018-19 वर्षस्य कालखण्डे दिवा-खार्डी इत्यत्र डम्पिंगस्थलस्य बन्दीकरणार्थं सल्लाहकारसेवाप्रदानार्थं सीएसआईआर-नीरी-आरोपितनिजीसंस्थायाः (डब्ल्यूटीईआरटी-इण्डिया) ठाणेनगरनिगमाय प्रस्तुतीकरणार्थं संयुक्तप्रस्तावः १९.७५ लक्षरूप्यकाणां व्ययेन उक्तनिदेशकेन (कुमारेन) अभियुक्तप्रधानवैज्ञानिकेन (विजयेन) सह अनुमोदनं कृतम्" इति सीबीआईप्रवक्ता अवदत्।

आरोपः अस्ति यत् WTERT-India इत्यस्य चयनं "नामाङ्कन-आधारेण मनमानारूपेण" अभवत्, वित्तीयसल्लाहकारस्य CSIR इत्यस्य परामर्शं विना ।"अग्रे आरोपः कृतः यत् सीएसआईआर-नीरी-निदेशकस्य प्रभारं ग्रहीतुं पूर्वं अभियुक्तः (कुमारः) २०१५-१६ तमे वर्षे अभियुक्तेन निजीसंस्थायाः सह सम्बद्धः आसीत्, तस्याः आयोजनसमितेः सदस्यः, न्यासी च आसीत्" इति सः अवदत् .