पटना, सीबीआई सोमवासरे बिहारपुलिसस्य आर्थिकअपराध-एककात् (ईओयू) कथितेन NEET-UG पेपर लीक-प्रकरणेन सह सम्बद्धानि सर्वाणि भौतिकसाक्ष्याणि एकत्रितवती, यत् संघीय-एजेन्सी-संस्थायाः कार्यभारं न स्वीकृत्य यावत् अन्वेषणं सम्पादयति स्म।

सूत्रानुसारं द्विसदस्यीयं सीबीआई-दलं दिल्लीतः राज्यराजधानीम् आगत्य सीधा ईओयू-कार्यालयं गतः। ते अत्र द्वे द्वे दिवसे स्थातुं शक्नुवन्ति।

औपचारिकरूपेण अन्वेषणं स्वीकृत्य ईओयू-अधिकारिभिः सह प्रकरणस्य विषये चर्चां कृतवन्तः सीबीआई-अन्वेषकाः अत्र शास्त्रीनगर-पुलिस-स्थानकस्य अधिकारिभिः अपि मिलितवन्तः, यत्र प्रथमः प्रकरणः मे-मासस्य ५ दिनाङ्के दाखिलः आसीत् कागदस्य लीकप्रकरणम् इति सूत्रेषु उक्तम्।

ईओयू-संस्थायाः प्रकरणस्य सन्दर्भे कुलम् १८ जनाः गृहीताः, येषु प्रधानसंदिग्धः सिकंदर यादवेण्डुः, तस्य सहकारिणः, कतिपये आकांक्षिणः, तेषां मातापितरौ च सन्ति

"सीबीआई इत्यनेन ईओयूतः प्रकरणसम्बद्धानि सर्वाणि भौतिकसाक्ष्याणि एकत्रितानि। साक्ष्यखण्डेषु पटनानगरस्य एकस्मात् गृहात् बरामदं आंशिकरूपेण दग्धं प्रश्नपत्रं, गृहीतानाम् मोबाईलफोनाः, लैपटॉपाः, पोस्ट्-डेटेड् चेक्स्, द्वारा प्रदत्ताः सन्दर्भप्रश्नापत्राणि च सन्ति राष्ट्रियपरीक्षणसंस्थायाः (NTA) इति सूत्रेण उक्तम्।

एनटीए इत्यनेन ५ मे दिनाङ्के देशस्य ४७५० केन्द्रेषु चिकित्साप्रवेशपरीक्षा NEET-UG इति कृतम्, ततः प्रायः २४ लक्षं अभ्यर्थिनः उपस्थिताः।

सीबीआई अन्वेषकाः शास्त्रीनगरपुलिसस्थानस्य अधिकारिभिः सह मिलितवन्तः यतः प्रथमवारं तेषां कृते एतस्य विषयस्य अन्वेषणं कृत्वा ईओयू-सङ्घस्य समर्पणात् पूर्वं कृतम्। तस्य पुलिस-स्थानकस्य अधिकारिणः अनेकानाम् अभियुक्तानां स्वीकार-वक्तव्यं अभिलेखितवन्तः इति सूत्रेषु उक्तम्।

केन्द्रीय-एजेन्सी-स्लुथ्-जनाः एकदिनद्वये वा गृहीतानाम् सर्वेषां वक्तव्यं अभिलेखयितुम् अपेक्षिताः सन्ति, अत्रत्यन्यायालयात् पारगमन-रिमाण्ड्-प्राप्त्यै च विस्तृत-परीक्षायै दिल्ली-नगरं नेतुम् अर्हन्ति इति सूत्रेषु उक्तम्।

सीबीआई प्रमाणानां विनाशसम्बद्धेषु एफआईआर-पत्राणि अपि दातुं शक्नोति, तथा च येषां केषाञ्चन अभियुक्तानां विरुद्धं असमानुपातिकसम्पत्त्याः (डीए) प्रकरणानाम् पञ्जीकरणं कर्तुं शक्नोति ये लोकसेवकाः सन्ति इति ते अवदन्।

"दानापुरनगरपरिषदः कनिष्ठ अभियंता गृहीतस्य अभियुक्तस्य सिकंदर यादवेण्डु इत्यस्य विरुद्धं डीए-प्रकरणं पञ्जीकृतं भवितुम् अर्हति। सः विशालसम्पत्त्याः अधिग्रहणं कृतवान् इति कथ्यते यत् तस्य ज्ञातस्य आयस्य स्रोतस्य असमानुपातिकम् अस्ति" इति सूत्रेण उक्तम्।

यादवेण्डुः अपराधकार्यक्रमेषु संलग्नतायाः इतिहासः अस्ति, सः कारावासं च व्यतीतवान् इति सः अवदत्।

इदानीं नीट् परीक्षायाः संचालने कथितानां अनियमितानां विषये बिहारे राजनैतिकघटः निरन्तरं उबलति स्म।

विपक्षस्य राजदः सोमवासरे अभियुक्तस्य अमितआनन्दस्य, नीतीशकुमारस्य, लुटनमुखिया-परिवारस्य च अनेकाः छायाचित्राः सत्ताधारी एनडीए-पक्षस्य नेतारैः सह साझां कृत्वा पक्षद्वयस्य “सम्बद्धानां” सम्यक् जाँचस्य आग्रहं कृतवन्तः।

अस्मिन् प्रकरणे संजीवकुमार उर्फ ​​लुटनमुखिया इत्यस्य गिरोहेण सह सम्बद्धाः कतिपये जनाः गृहीताः।

बिहारस्य उपमुख्यमन्त्री विजयकुमारसिन्हा गतसप्ताहे दावान् अकरोत् यत् नीट्-“कागज-लीक”-प्रकरणे गृहीतः प्रधानसंदिग्धः राजदनेतृभिः तेजस्वीयादव-सम्बद्धैः अधिकारिभिः सह सम्बद्धः अस्ति।