नवीदिल्ली [भारत], केन्द्रीयबजटस्य सज्जतायाः भागरूपेण वित्तमन्त्री निर्मला सीतारमणः अद्य अत्र वित्तीय-पूञ्जीबाजारक्षेत्रस्य प्रमुखविशेषज्ञैः सह द्वितीयं बजटपूर्वपरामर्शस्य अध्यक्षतां कृतवती।

एनबीएफसी क्षेत्रं, जीएसटी नियमाः, पूंजीबाजारस्य उन्नयनं च इत्यादयः विषयाः चर्चायां स्पृष्टाः।

एफआईडीसी इत्यस्य सह-अध्यक्षः रमण अग्रवालः अवदत् यत् ते सभायां ज्ञापयन्ति यत् एनबीएफसी-सङ्घस्य ऋण-जीडीपी-अनुपातः मार्च २०२३ पर्यन्तं १२.६ प्रतिशतं अस्ति तथा च वित्तपोषणं द्रष्टुं प्रकरणम् अस्ति।

सः अवदत् यत् तेषां कृते सर्वकाराद् प्रत्यक्षं हस्तं आवश्यकं भवति तथा च एनबीएफसी-संस्थानां पुनर्वित्तपोषणार्थं सिड्बी-नाबार्ड्-इत्यस्मै धनस्य आवंटनं भवितुम् अर्हति ।

एनबीएफसी-क्षेत्रं २०२३ तमस्य वर्षस्य मार्चमासपर्यन्तं बैंकक्षेत्रस्य सम्पत्तिषु १८.७ प्रतिशतं यावत् वर्धितम् अस्ति, यदा दशवर्षपूर्वं १३ प्रतिशतं भवति स्म ।

सः अवदत् यत् तस्याः एनबीएफसीनां नियामकरूपरेखा बङ्कानां कृते सामञ्जस्यं कृतवती अस्ति तथा च यदि तेभ्यः SARFAESI (Securitisation and Reconstruction of Financial Assets and Enforcement of Securities Interest Act, 2002) इत्यादीनि पुनर्प्राप्तिसाधनं न दीयते तर्हि सा अपूर्णा एव तिष्ठति।

सः अवदत् यत् ऋणग्राहकानाम् कृते टीडीएस-कटाहस्य विषयः अस्ति।

अग्रवालः अवदत् यत् कोर-ऋण-आधारितं जीएसटी-माङ्गं वर्तते, अतः अधिकस्पष्टतायाः आवश्यकता वर्तते। सः अवदत् यदि कश्चन सेवातत्त्वः अस्ति यस्य विशेषरूपेण उल्लेखः करणीयः।

सः अवदत् यत् देशे राजधानी धारिता भवतु, बहिः न गच्छति इति सुनिश्चित्य GIFT City विषये अपि चर्चा अभवत्।

मुथूट् वित्तस्य एमडी जार्ज अलेक्जेण्डर् इत्यनेन उक्तं यत् म्युचुअल् फण्ड् इत्यस्मात् केचन सुझावाः सन्ति। "पूञ्जीविपण्यस्य उन्नयनम्,. खुदराक्षेत्रस्य वित्तपोषणस्य उन्नयनम् इत्यादीनि सुझावानि अपि वयं दत्तवन्तः।"

१९ जून दिनाङ्के अर्थशास्त्रज्ञानाम् एकः समूहः आगामिबजटस्य अनुशंसया सह वित्तमन्त्रीं मिलितवान् । सूत्रेषु उक्तं यत्, एतेषु सुझावेषु पूंजीव्ययस्य वर्धनं, राजकोषीयघातस्य न्यूनीकरणं च अन्तर्भवति।

सीतारमणः जुलैमासस्य तृतीयसप्ताहे २०२४-२५ तमस्य वर्षस्य संघस्य बजटं प्रस्तुतं कर्तुं निश्चितः अस्ति।

लोकसभानिर्वाचनात् पूर्वं फेब्रुवरी-मासस्य प्रथमे दिने सीतार्मन् अन्तरिम-बजटं प्रस्तुतवान् आसीत् । सा अद्यावधि षट् बजट्-पत्राणि क्रमशः प्रस्तुतवती अस्ति, यदा सा भाजपा-नेतृत्वेन राष्ट्रिय-लोकतांत्रिक-गठबन्धन-सर्वकारस्य नूतन-कार्यकालस्य पूर्ण-बजटं प्रस्तुतं करिष्यति तदा अभिलेखं निर्मास्यति |.