बेङ्गलूरु, कर्णाटकस्य गृहमन्त्री जी परमेश्वरः गुरुवासरे मुख्यमन्त्री सिद्धारमैयायाः पत्नी बी एम पार्वती इत्यनेन मैसूरुनगरविकासप्राधिकरणाय २०१४ तमे वर्षे लिखिते पत्रे श्वेतकेतुप्रयोगेन रेखायाः कथितं मेटनं कृतम् इति उक्तवान् (MUDA) इत्यस्य विषये अवलोकितं भविष्यति, यदि आवश्यकं भवति।

मुडा वैकल्पिकस्थलविनियोगस्य 'घोटाले' अन्वेषणार्थं काङ्ग्रेससर्वकारेण १४ जुलै दिनाङ्के उच्चन्यायालयस्य पूर्वन्यायाधीशः पी एन देसाई इत्यस्य अधीनं एकसदस्यजाँचआयोगस्य गठनं कृतम्।

"एतस्य अवलोकनस्य आवश्यकता वर्तते। अहं न जानामि। ते (विपक्षः) वक्तव्यं दत्तवन्तः। आवश्यके सति एसआइटी अथवा अन्वेषणसंस्था, तत् अवलोकयिष्यति" इति परमेश्वरः पत्रकारैः सह प्रश्नस्य उत्तरे अवदत्।

पत्रे पार्वती स्वस्य ३.१६ एकरस्य स्थाने वैकल्पिकभूमिं अन्विषत् यस्मिन् मुडा इत्यनेन विन्यासः निर्मितः आसीत् ।

विपक्षी भाजपा जदयू च दावान् कृतवन्तौ यत् पार्वती विशेषतया आलीशानविजयनगरलेआउट् इत्यत्र वैकल्पिकभूमिं याचितवान् इति रेखां मेटयितुं श्वेतकस्य उपयोगः कृतः।

यदा तस्य विरुद्धं आरोपाः उत्पन्नाः तदा आरभ्य सिद्धारमैया किमपि दुष्कृतं नकारयन् बहुवारं वदति यत् तस्य पत्नी कस्मिन् अपि विशिष्टे स्थाने वैकल्पिकं कथानकं न अन्विषत्

परमेश्वरः अपि अवदत् यत्, "देसाई आयोगेन स्वकार्यं आरब्धम्, यदि कोऽपि एतादृशी सूचना प्राप्नोति वा मीडिया वा सार्वजनिकतः वा, तर्हि ते सार्वजनिकवक्तव्यं दत्त्वा भ्रमं जनयितुं स्थाने आयोगस्य समक्षं वक्तुं शक्नुवन्ति" इति परमेश्वरः अपि अवदत्।

कर्नाटकस्य राज्यपालः थावरचन्दगहलोट् इत्यनेन अगस्तमासस्य १६ दिनाङ्के ‘घोटाले’ सम्बद्धे सिद्धारमैया इत्यस्य अभियोजनाय स्वीकृतिः दत्ता, येन प्रायः १५ मासस्य पुरातनस्य काङ्ग्रेससर्वकारस्य महती झटका अभवत्।

सत्ताधारी काङ्ग्रेसस्य राज्यपालस्य च कार्यालयस्य मध्ये वर्धमानस्य तनावस्य मध्यं २०२१ तमे वर्षे पदं स्वीकृत्य तस्य सुरक्षां सुदृढं कृत्वा बुधवासरे बुधवासरे प्रथमवारं बुलेटप्रूफकारस्य उपयोगं गहलोट् इत्यस्य विषये प्रश्नस्य उत्तरं दत्तवान्।

"राज्यपालस्य यत् धमकी अस्ति तस्य विषये वयं न जानीमः, वयं न जानीमः यत् धमकीप्रतीतेः विषये कः तस्मै अवदत्। सः सुरक्षां अन्विषत्, दत्तं, यस्य सः अधिकारिणः अस्ति" इति सः अवदत्।

ततः परं भाजपा सिद्धर्मैयाहस्य त्यागपत्रं याच्य विरोधं कुर्वती इति अवलोक्य मन्त्री अवदत् यत्, विरोधं कर्तुं तेषां अधिकारः अस्ति, परन्तु मुख्यमन्त्री राजीनामा दातुं कोऽपि प्रश्नः नास्ति, तस्य आवश्यकता अपि नास्ति

जदयूनेता, केन्द्रीयमन्त्री एच् डी कुमारस्वामी च विरुद्धं राज्यपालात् अभियोजनानुमोदनं याचमानस्य लोकायुक्तस्य विशेषानुसन्धानदलस्य विषये सः अवदत् यत् "अवैधताः अभवन्" इति कारणतः अस्ति। "यदि तत् (लोकयुक्तस्य कर्म) अवैधम् इति उच्यते तर्हि किमपि वक्तुं न शक्यते।"

भाजपा-जदयू-सङ्घयोः विषये प्रश्ने यत् सर्वकारः सीएम-महोदयस्य "रक्षणं" कर्तुं प्रयतते इति आरोपं कृत्वा सः अवदत् यत् - "सीएम-महोदयस्य रक्षणं किमर्थं कर्तव्यम्? सः सुरक्षितः नास्ति वा? सः अतीव सुरक्षितः अस्ति। किं जातम्।" सः असुरक्षितः इति वदन्ति?यदि वयं एकं सभां कुर्मः तर्हि सी.एम.

"अधिकतमं वयं काङ्ग्रेसविधानसभायां संकल्पं कृत्वा वदामः यत् वयं सर्वे सी.एम. परमेश्वरः अपि अवदत् ।