दीघातः गायघाटपर्यन्तं १२.५ कि.मी.पर्यन्तं मार्गः पूर्वमेव कार्यरतः अस्ति, अतिरिक्तं ४.५ कि.मी.

जेपी गंगामार्गः एकः महत्त्वपूर्णः परियोजना अस्ति यस्य उद्देश्यं एकलेन-अशोक-राजपथे यातायातस्य जामस्य निवारणं भवति, यत्र उभयतः सघननिर्माणस्य कारणेन मार्गस्य विस्तारः सम्भवः नास्ति

अयं चतुर्मार्गीयः मार्गः अशोकराजपथस्य समानान्तरेण गंगानद्याः पार्श्वे गच्छति, पश्चिमदिशि दीघां पूर्वदिशि मलसालामीं च संयोजयति ।

तृतीयचरणस्य समापनेन यात्रिकाणां कङ्गनघाटमार्गेण पटनासाहिबगुरुद्वारां प्रति उत्तमः प्रवेशः भविष्यति। परन्तु अशोकराजपथेन सह सम्पर्कं कर्तुं पटनाघाटे एप्रोचमार्गस्य निर्माणं अपूर्णं वर्तते। कङ्गनघाटे उपसर्गमार्गः सम्पन्नः अस्ति, सः कार्यरतः भविष्यति।

दीघातः पटना मेडिकल कॉलेज् एण्ड् हॉस्पिटल (पीएमसीएच) यावत् जेपी गंगामार्गस्य प्रथमचरणं २०२२ तमस्य वर्षस्य जूनमासस्य २४ दिनाङ्के कार्यान्वितम् अभवत् ।द्वितीयः चरणः पीएमसीएचतः गायघाटपर्यन्तं २०२३ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के यात्रिकाणां कृते उद्घाटितः

दीघातः मालसालामीपर्यन्तं मार्गस्य कुलदीर्घता २०.५ कि.मी., अवशिष्टस्य ३.५ कि.मी.