विश्वपर्यावरणदिवसस्य आरम्भे ‘Plant4Mother’ इति अभियाने २०२५ तमस्य वर्षस्य मार्चमासपर्यन्तं १४० कोटिवृक्षाणां रोपणस्य परिकल्पना अस्ति ।

सीएमएफआरआइ-सङ्घस्य अभियानस्य आरम्भः निदेशकेन ग्रिन्सनजार्जेन कृतः यदा अत्र समीपे सीएमएफआरआइ-संस्थायाः एर्नाकुलमकृषिविज्ञानकेन्द्रस्य परिसरे तटीयजलनिकायानां समीपे विभिन्नानां मङ्गरोवजातीनां १०० रोपाः रोपिताः आसन्

एषा उपक्रमः तस्मिन् निर्णायकसमये आगच्छति यदा जलवायुपरिवर्तनस्य कारणेन तटीयप्रदेशेषु चरममौसमघटनानां आवृत्तिः तीव्रता च वर्धते

अभियानस्य महत्त्वस्य विषये जार्जः अवदत् यत् मङ्गरोवः तटीयमेखलायां जैव-कवचरूपेण कार्यं कुर्वन्ति, येन क्षेत्रे निवासिनः तूफानस्य उफानः, समुद्रस्य कटावः, तटीयजलप्रलयः, समुद्रतलस्य वृद्धिः इत्यादिभ्यः विषयेभ्यः रक्षणं भवति।

"मङ्गरोव-पारिस्थितिकीतन्त्रस्य पुनर्स्थापनेन संरक्षणेन च जलवायु-प्रतिरोधी तटीयसमुदायस्य निर्माणे सहायता भविष्यति, मत्स्यजीविनां कल्याणं च सुनिश्चितं भविष्यति इति सः अवदत्, मङ्गरोव-वृक्षाः अपि अनेकेषां झींगा-मत्स्यानां प्रजननस्थलरूपेण कार्यं कुर्वन्ति" इति जार्जः अवदत्

"एतस्य उपक्रमस्य उद्देश्यं जनसमूहे मङ्गरोववनस्य महत्त्वस्य विषये जागरूकतां जनयितुं तथा च तेषां समानप्रयत्नेषु भागं ग्रहीतुं प्रोत्साहयितुं च अस्ति। अग्रिमे चरणे सीएमएफआरआई इत्यस्य योजना अस्ति यत् अधिकस्थानीयनिकायाधिकारिभिः सह सहकार्यं कृत्वा अभियानं त्वरयितुं तस्य व्याप्तिम् अपि विस्तारयितुं शक्नोति अधिकक्षेत्राणि" इति जार्जः अपि अवदत् ।

रोपण-अभियानस्य भागत्वेन सीएमएफआरआइ-मुख्यालये, तस्य आवासीयस्थाने च विभिन्नवृक्षाणां रोपाः अपि रोपिताः ।

सीएमएफआरआइ इत्यस्य समुद्रीजैवविविधतापर्यावरणप्रबन्धनविभागेन अस्य उपक्रमस्य समन्वयः कृतः ।

१९४७ तमे वर्षे फेब्रुवरी-मासस्य ३ दिनाङ्के कृषिकृषककल्याणमन्त्रालयस्य अन्तर्गतं केन्द्रसर्वकारेण सीएमएफआरआइ-संस्थायाः स्थापना अभवत्, १९६७ तमे वर्षे च आईसीएआर-परिवारे सम्मिलितम् ७५ वर्षाणाम् अधिकेषु अयं संस्थानः विश्वे अग्रणी उष्णकटिबंधीयसमुद्रीमत्स्यपालनसंशोधनसंस्थारूपेण उद्भूतः अस्ति ।