पीएनएन

नवीदिल्ली [भारत], जुलाई ४ : सिद्धार्थराजहनैः स्थापितेन आशायेन् फाउण्डेशनेन उच्चविद्यालयस्य बालकानां कृते उच्चशिक्षायाः वित्तीयसुलभतां सम्भवं कृत्वा सीएसआर-विषये नूतनं ग्रहणं प्रारब्धम्। अस्मिन् जुलै'२४ तमे वर्षे आरब्धम्, एतत् वीसी-जालपुटैः सह सहकारेण सीएसआर-वित्तपोषणेन समर्थितम् अस्ति । नवीनपरिकल्पनानां रणनीतिकसाझेदारीणां च माध्यमेन संस्था ज्ञानविनिमयस्य, अनुसन्धानस्य पोषणस्य, शैक्षणिकसंस्थानां सशक्तिकरणस्य च मञ्चं निर्माति।

२०१६ तमे वर्षे प्रारब्धः अयं फाउण्डेशनः सोमवासरे, जुलै'२४ तमस्य वर्षस्य प्रथमदिनाङ्के "अभिलाषा" इति नामकं नूतनं परियोजनां प्रारब्धवान्, यत् समाजस्य आर्थिकरूपेण हाशियाकृतानां वर्गानां बालकानां शैक्षणिकविषयेषु प्रचारं कर्तुं शक्नोति।

"विचारः अस्ति यत् उच्चशिक्षायाः वित्तपोषणेन ९ तः १२ पर्यन्तं बालकानां सहायता करणीयम्" इति सिद्धार्थसरः उल्लेखं करोति ।

ये छात्राः शैक्षणिकदृष्ट्या उज्ज्वलं कुर्वन्ति ते हस्तं प्रसारयितुं शक्नुवन्ति तथा च स्वपरिवारस्य वार्षिक-आयस्य आधारेण, फाउण्डेशनं सीएसआर-अन्तर्गतं वीसी-जालद्वारा प्रभाव-उन्मुख-वित्तपोषणेन तेषां सहायतां करिष्यति |.

"अस्माभिः एतत् बाहुं प्रक्षेपणं कृत्वा प्रसन्नाः स्मः, अस्माकं स्थानीयसमुदायस्य अन्तः उच्चशिक्षणस्य वातावरणं निर्मातुं वयं लक्ष्यं कुर्मः" इति सः अपि वदति ।

भारतस्य शैक्षणिकसंस्थानां विश्वे च तेषां समकक्षेषु सहकार्यं प्रवर्धयितुं प्रतिष्ठानं कार्यं कुर्वन् अस्ति । अस्मिन् संकायविनिमयकार्यक्रमाः, संयुक्तशोधपरियोजनाः, छात्रविनिमयपरिकल्पनाः च समाविष्टाः भवितुम् अर्हन्ति । एते सहकार्यं विचाराणां पारपरागणं, उत्तमप्रथानां साझेदारी, वास्तविकसमस्यानां नवीनसमाधानस्य विकासं च कर्तुं शक्नुवन्ति ।

सिद्धार्थराजहन्स् इत्ययं अपि वदति यत्, "तथापि एकः प्रमुखः वेदनाबिन्दुः आसीत् यत् अनेकेषां प्रतिभाशालिनां छात्राणां वित्तपोषणस्य अभावात् उच्चशिक्षास्वप्नानि त्यक्तव्यानि आसन्" इति अद्य भारतस्य उद्यमशीलतायाः परिदृश्येन अतीव सहकारिणः सहायकाः च वेञ्चर् कैपिटल संस्थाः निर्मिताः सन्ति ।

एतेषु बहवः निवेशकाः "बसचालकस्य" वित्तपोषणं कर्तुं विश्वसन्ति न तु "बसः", "एवं वयं अनुभूतवन्तः यत् यदि वयम् अस्य क्षेत्रस्य आयोजनं कृत्वा अस्माकं देशे अमेरिकादेशस्य विश्वविद्यालय-एण्डोमेण्ट्-व्यवस्था इव अनुदानं उपलब्धं कर्तुं शक्नुमः तर्हि अस्माकं कृते भवितुम् अर्हति | उच्चशिक्षणे अनुसन्धाने च महती प्रगतिः" इति फाउण्डेशनं बोधयति।

तस्य भागीदारः अपि वदति यत् "सैद्धान्तिकज्ञानस्य व्यावहारिकप्रयोगस्य च अन्तरं पूरयितुं प्रतिष्ठानं उद्योगसहभागिभिः सह अपि निकटतया कार्यं करोति। एषः सहकार्यः सुनिश्चितं करोति यत् शैक्षणिकसंशोधनं उद्योगस्य आवश्यकताभिः सह प्रासंगिकं भवति तथा च स्नातकाः सफलवृत्तेः कृते आवश्यककौशलेन ज्ञानेन च सुसज्जिताः भवन्ति। " " .

वयं षट् क्षेत्रेषु नवीनतानां माध्यमेन सामाजिकपरिवर्तनं आनेतुं आकांक्षामः - उपग्रहसञ्चालितं अन्तर्जालं, कृत्रिमबुद्धिः, संवर्धितवास्तविकता/आभासीयवास्तविकता, मशीनशिक्षणं/गहनशिक्षणं, बिग डाटा & डाटा विश्लेषणं & भविष्यवाणीविश्लेषणम्।

प्रारम्भे उद्योगस्य, शैक्षणिकस्य, सर्वकारस्य च प्रमुखाः गणमान्यजनाः अस्य अवसरस्य शोभां कृतवन्तः। ते सर्वे प्रशंसाम् अकरोत् यत् एतेन शैक्षणिकक्षेत्रेषु, अनुसन्धानेषु च वित्तपोषणस्य संकटः परिवर्तितः भविष्यति।