सिङ्गापुर, सिङ्गापुरस्य खाद्यनिरीक्षकसंस्थायाः सोमवासरे उक्तं यत् सः क्रिकेट्, टिड्डी, टिड्डी इत्यादीनां केषाञ्चन १६ प्रजातीनां कीटानां मानवभोजनाय अनुमोदनं कृतवान्, बहुजातीयनगरराज्ये चीनीयभारतीयव्यञ्जनानां सहितं वैश्विकभोजनानां अन्तर्राष्ट्रीयप्रसिद्धमेनूमध्ये परिवर्तनं कृतवान्।

बहुप्रतीक्षिता घोषणा उद्योगस्य खिलाडिनां आनन्दाय आगच्छति ये चीन, थाईलैण्ड्, वियतनामदेशेषु उत्पादितानां कीटानां आपूर्तिं, भोजनं च सिङ्गापुरे सज्जीकृतवन्तः इति द स्ट्रेट्स् टाइम्स् इति वृत्तपत्रे उक्तम्।

अनुमोदितकीटेषु क्रिकेट्, टिड्डी, टिड्डी, पिष्टकीटाः, रेशमकीटाः च विविधाः प्रजातयः सन्ति ।

सिङ्गापुर-खाद्य-संस्थायाः (SFA) उक्तं यत् ये जनाः मानव-उपभोगाय अथवा पशु-आहाराय कीटानां आयातं कर्तुं वा कृषिं कर्तुं वा अभिलषन्ति, तेषां कृते एसएफए-मार्गदर्शिकानां पूर्तिः करणीयः, यत्र आयातित-कीटानां कृषिः खाद्य-सुरक्षा-नियन्त्रण-युक्तेषु विनियमित-प्रतिष्ठानेषु भवति, तेषां फलानां कटनी न भवति इति दस्तावेज-प्रमाणं प्रदातव्यम् अग्राम्यः।

ये कीटाः एसएफए इत्यस्य १६ सूचीयां न सन्ति तेषां मूल्याङ्कनं कर्तव्यं भविष्यति यत् एताः प्रजातयः उपभोक्तुं सुरक्षिताः सन्ति इति सुनिश्चितं भवति इति एजेन्सी अवदत्।

कीटयुक्तानि पूर्वपैक्ड् खाद्यानि विक्रयन्ति कम्पनयः अपि स्वस्य पॅकेजिंग् इत्यस्य लेबलं स्थापयितुं प्रवृत्ताः भविष्यन्ति येन उपभोक्तारः उत्पादस्य क्रयणं कर्तव्यं वा इति विषये सूचितनिर्णयं कर्तुं शक्नुवन्ति।

कीट-उत्पादानाम् अपि खाद्यसुरक्षापरीक्षणं भविष्यति तथा च ये एजन्सी-मानकानां अनुपालनं न कुर्वन्ति तेषां विक्रयणार्थं अनुमतिः न भविष्यति इति एसएफए अवदत्।

प्रयोगशालायां उत्पादितानां मांसानां सुरक्षाविषये संयुक्तराष्ट्रसङ्घस्य प्रतिवेदने तेषां विक्रयणं कुर्वतः एकमात्रस्य देशस्य सिङ्गापुरस्य उदाहरणं केस-अध्ययनरूपेण कृतम् अस्ति ।

एसएफए २०२२ तमस्य वर्षस्य अक्टोबर्-मासे १६-जातीयकीटानां सेवनार्थं अनुमतिं दातुं सम्भावनायाः विषये जनपरामर्शं आरब्धवान् ।

२०२३ तमस्य वर्षस्य एप्रिलमासे एसएफए इत्यनेन उक्तं यत् २०२३ तमस्य वर्षस्य उत्तरार्धे एतासां प्रजातीनां सेवनार्थं हरितप्रकाशं दास्यति ।पश्चात् एषा समयसीमा २०२४ तमस्य वर्षस्य प्रथमार्धे अधिकं पुनः धृता

घोषणां प्रतिवेदयन् ब्रॉडशीट् इत्यनेन उक्तं यत् हाउस् आफ् सीफूड् रेस्टोरन्टस्य मुख्यकार्यकारी फ्रांसिस् एङ्ग् ३० कीट-युक्तानां व्यञ्जनानां मेनू पाकयति।

अनुमोदितानां १६ प्रजातीनां मध्ये भोजनालयः स्वस्य मेनूमध्ये सुपरवर्म, क्रिकेट्, रेशमकृमिप्यूपा च प्रदास्यति।

कीटाः तस्य केषुचित् समुद्रीभोजनव्यञ्जनेषु योजिताः भविष्यन्ति, यथा लवणयुक्ता अण्डकङ्कणः, उदाहरणार्थम् ।

अनुमोदनात् पूर्वं भोजनालयस्य कीट-आधारित-व्यञ्जनानां विषये, ग्राहकाः कदा आदेशं दातुं शक्नुवन्ति इति च पृच्छन् प्रतिदिनं पञ्च-षट्-आह्वानाः प्राप्यन्ते स्म इति एङ्ग् अवदत्

“अस्माकं बहवः ग्राहकाः विशेषतः ३० वर्षाणाम् अधः ये युवानः सन्ति ते अतीव साहसिकाः सन्ति । ते इच्छन्ति यत् ते पक्वान्ने समग्रं कीटं द्रष्टुं शक्नुवन्ति। अतः, अहं तेभ्यः बहुविकल्पान् ददामि यत् तेभ्यः चयनं कर्तुं शक्नुवन्ति” इति सिङ्गापुर-दैनिकपत्रेण Ng इत्यस्य उद्धृतं कृतम् ।

कीट-आधारित-व्यञ्जनानां विक्रयणं तस्य राजस्वं प्रायः ३० प्रतिशतं वर्धयिष्यति इति सः अपेक्षां करोति ।

रसदकम्पन्योः डिक्लेरेटर्स् इत्यस्य संस्थापकः जेवियर यिप् इत्यनेन सिङ्गापुरे विक्रयणार्थं कीटानां आयाताय अन्यः व्यवसायः स्थापितः, यत्र श्वेतग्रुब्तः रेशमकृमिपर्यन्तं बग्स्नैक्स्, तथैव क्रिकेट्, मीलकीटाः च सन्ति

कीटाः संयुक्तराष्ट्रसङ्घस्य खाद्यकृषिसङ्गठनेन मांसस्य अधिकं स्थायिविकल्परूपेण प्रचारिताः सन्ति, यतः तेषु प्रोटीनस्य मात्रा अधिका भवति, कृषिकाले ग्रीनहाउसवायुस्य उत्सर्जनं न्यूनं भवति

एतेषां कीटानां सिङ्गापुरं आयातयितुं पूर्वमेव अनुज्ञापत्रं प्राप्तवान् यिप् चीन, थाईलैण्ड्, वियतनामदेशेषु कृषिक्षेत्रैः सह मिलित्वा एतान् कीटान् स्थानीयविपण्यं प्रति आपूर्तिं कर्तुं कार्यं कुर्वन् अस्ति

जापानी-स्टार्टअप-संस्था मोरुस् अत्र रेशम-कीट-आधारित-उत्पादानाम् एकां श्रेणीं प्रारम्भं कर्तुं पश्यति, यत्र उच्च-स्तरीय-भोजनागार-उपभोक्तृणां लक्ष्यं भवति, यतः ते उच्च-आय-युक्ताः स्वास्थ्य-सचेतनाः च सन्ति इति तस्य मुख्यकार्यकारी र्यो साटो अवदत्

अस्य उत्पादेषु शुद्धं रेशमकीटचूर्णं – यस्य उपयोगः खाद्यघटकरूपेण कर्तुं शक्यते – माचाचूर्णं, प्रोटीनचूर्णं, प्रोटीनपट्टिका च सह, येषु उच्चप्रोटीन-अमीनो-अम्ल-सामग्री, अन्येषां प्रमुखपोषकाणां सह विटामिन-तन्तु-खनिज-द्रव्याणि च सन्ति

सिङ्गापुरस्य उपभोक्तृणां कीटानां सेवनस्य इतिहासः नास्ति इति स्वीकृत्य मोरुस् अधिकानि पॉप-अप-कार्यक्रमाः उपभोक्तृकार्यशालाः च आयोजयिष्यति इति सातो अवदत्।