४२५ पर्यन्तं घोटालानां, धनशोधनस्य च अपराधानां अन्वेषणं कृतम् । पुलिसेन उक्तं यत् एतेषु प्रकरणेषु पीडितानां एककोटिसिङ्गापुर-डॉलर् (७.४ मिलियन अमेरिकी-डॉलर्) अधिकं हानिः अभवत् इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति ।

अन्ये १०३ शङ्किताः ऋणघोटालानां, ऋणसाझेदारीकार्यक्रमस्य च अन्वेषणं कुर्वन्ति स्म ।

कुलम् ४१ जनाः गृहीताः आसन् । सर्वेषां शङ्कितानां विरुद्धं अन्वेषणं प्रचलति इति पुलिसैः अपि उक्तम्।