नवीदिल्ली, रियल्टी फर्म सिग्नेचर ग्लोबल इत्यनेन रविवासरे एप्रिल-जून-त्रैमासिकस्य विक्रय-बुकिंग्-मध्ये ३.५ गुणा वृद्धिः ३,१२० कोटिरूप्यकाणि यावत् अभवत्, यतः स्वस्य आवास-परियोजनानां अधिका माङ्गलिका अस्ति।

वर्षपूर्वकाले कम्पनीयाः विक्रयबुकिंग् ८२० कोटिरूप्यकाणि आसीत् ।

एकस्य नियामकदाखिलीकरणस्य अनुसारं सिग्नेचर ग्लोबल इत्यनेन अस्य वित्तवर्षस्य प्रथमत्रिमासे ९६८ यूनिट् विक्रीतम्, यदा तु पूर्ववर्षस्य तत्समकालस्य ८९४ यूनिट् विक्रीतम्।

मात्रायाः दृष्ट्या अस्य विक्रयबुकिंग् द्विगुणाधिकं जातम्, वर्षपूर्वं ०.९१ मिलियनवर्गफीट् यावत् आसीत् ।

सिग्नेचर ग्लोबलस्य अध्यक्षः प्रदीपकुमार अग्रवालः अवदत् यत् कम्पनी उच्चवृद्धिप्रक्षेपवक्रस्य सवारीं निरन्तरं कुर्वती अस्ति, यत्र तृतीयत्रिमासे क्रमशः विक्रयपूर्वं संग्रहणं च सुदृढानि आँकडानि प्राप्तानि।

"अस्माभिः गतवित्तवर्षस्य समाप्तिः असाधारणतया कृता, पूर्वविक्रये संग्रहे च अस्माकं मार्गदर्शनं पर्याप्तमार्जिनेन अतिक्रान्तम्। अस्मिन् वित्तवर्षे वयं पूर्वविक्रये १०,००० कोटिरूप्यकाणि प्राप्तुं महत्त्वाकांक्षी लक्ष्यं निर्धारितवन्तः। उल्लेखनीयं यत्, प्रथमत्रिमासे एव वयम् अस्य लक्ष्यस्य ३० प्रतिशतं अतिक्रान्तवन्तः" इति सः अवदत्।

अग्रवालः अवदत् यत् कम्पनीयाः प्रीमियम आवासीयपरियोजनानां कृते ग्राहकानाम् दृढप्रतिक्रिया प्राप्ता, ये विगतकेषु त्रैमासिकेषु आरब्धाः आसन्।

सिग्नेचर ग्लोबल इत्यनेन २०२३-२४ तमे वर्षे ७,२७० कोटिरूप्यकाणां सम्पत्तिः विक्रीतवती, वर्तमानवित्तवर्षे १०,००० कोटिरूप्यकाणां विक्रयबुकिंग् लक्ष्यं निर्धारितवती अस्ति

प्रायः सर्वाणि सूचीकृतानि रियल्टी-संस्थानि विगतवर्षद्वये अतीव उत्तमं प्रदर्शनं कुर्वन्ति, यत् आवासस्य माङ्गल्याः उदयेन चालितम् अस्ति ।

कोविड-महामारी-उत्तरं, अन्त्य-उपयोक्तृभिः, निवेशकैः च आवासीय-सम्पत्त्याः क्रयणे महती रुचिः प्रदर्शिता अस्ति ।

विगतवर्षद्वये मूल्येषु तीव्रवृद्धिः अभवत् अपि विक्रयः वर्धितः अस्ति ।

गुरुग्राम-आधारितायाः कम्पनीयाः, या स्टॉक-एक्सचेंजेषु सूचीकृता, अद्यावधि १०.४ मिलियन वर्गफीट् आवासक्षेत्रं वितरितवती अस्ति ।

अस्य आगामिषु परियोजनासु प्रायः ३२.२ मिलियन वर्गफीट् क्षेत्रस्य, प्रचलति परियोजनासु १६.४ मिलियन वर्गफीट् क्षेत्रस्य च सुदृढपाइपलाइनम् अस्ति

२०१४ तमे वर्षे स्थापितं भारतस्य प्रमुखेषु अचलसम्पत्विकासकेषु अन्यतमं सिग्नेचर ग्लोबलं स्थापनायाः आरम्भिकवर्षेषु केवलं किफायती आवासपरियोजनासु एव केन्द्रितम् आसीत्

कम्पनी मध्य-आय-प्रीमियम-विलासिता-आवास-विभागेषु स्वस्य उपस्थितिं विस्तारितवती अस्ति ।