नवीदिल्ली, प्रधानमन्त्री नरेन्द्रमोदीनेतृत्वेन सर्वकारस्य तृतीयकार्यकालस्य भविष्यवाणीं कृत्वा निर्गमननिर्वाचनेन एकदिने अनन्तरं बेन्चमार्कसूचकाङ्काः अभिलेख उच्चतमं स्तरं स्पृशन्ति इति कारणेन सार्वजनिकक्षेत्रस्य उद्यमानाम् अपि च सरकारीस्वामित्वयुक्तानां बङ्कानां शेयर्स् सोमवासरे १२ प्रतिशताधिकं अधिकं निवसन्ति।

सार्वजनिकक्षेत्रस्य इकाइनां सूचकाङ्काः दिवसान्तरे ताजाशिखरेषु कूर्दन्ति स्म, यत् नूतनानि अभिलेखानि मारितवन्तः बेन्चमार्कबैरोमीटर्-मापकैः सह मिलित्वा।

निफ्टी पीएसयू बैंक सूचकाङ्कः ६२०.१५ अंकं अथवा ८.४० प्रतिशतं वर्धित्वा ८,००६.१५ इति स्तरं प्राप्तवान् । दिवा अस्य तीव्र-उत्थानस्य साक्षी अभवत्, सर्वकालिक-उच्चतमं ८,०५३.३० इति स्तरं प्राप्तवान् ।

एनएसई-मध्ये बैंक आफ् बड़ौदा इत्यस्य शेयर्स् १२.०८ प्रतिशतं उच्छ्रित्वा २९६.९० रुप्यकेषु, सेण्ट्रल् बैंक् आफ् इण्डिया ७२.३० रुप्यकेषु, स्टेट् बैंक् आफ् इण्डिया ९०९.०५ रुप्यकेषु, केनराबैङ्कस्य १२८.९० रुप्यकेषु, यूसीओबैङ्कस्य ६१.८५ रुप्यकेषु च बन्दः अभवत्

ततः परं इण्डियनबैङ्कस्य स्क्रिप् ६.९३ प्रतिशतं वर्धमानं प्रतिखण्डं ६०६.८५ रुप्यकेषु, इण्डियन ओवरसीजबैङ्कस्य च ७३.२० रुप्यकेषु बौरे स्थगितम्।

एकस्मिन् समये बैंक् आफ् बडोदा तथा एसबीआई इत्येतयोः शेयर्स् क्रमशः २९९.७० रुप्यकाणि ९१२ रुप्यकाणि च ५२ सप्ताहस्य उच्चतमं स्तरं प्राप्तवन्तः । केनराबैङ्कः अपि बौरे ५२ सप्ताहं यावत् प्रहारं कृतवान् ।

एसबीआई ६९,३८८.८५ कोटिरूप्यकाणि योजयित्वा प्रथमवारं तस्य विपण्यमूल्यांकनं ८ लक्षकोटिरूप्यकाणि यावत् कृत्वा एतत् माइलस्टोन् प्राप्तुं प्रथमः सार्वजनिकक्षेत्रस्य बैंकः अभवत्

अपि च निफ्टी सीपीएसई सूचकाङ्काः ४७१.९० अंकाः अथवा ७.१६ प्रतिशतं कूर्दित्वा ७,०५९.८० अंकाः समाप्ताः, एनटीपीसी ९.३३ प्रतिशतं चढ्य ३९२.५० रुप्यकेषु, पावर ग्रिड् ३३८.०० रुप्यकेषु, भारत इलेक्ट्रॉनिक्स लिमिटेड् (बीईएल) ३१९.८० रुप्यकेषु, ओयल् एण्ड् नेचुरल गैस कॉर्प प्रति टुकड़ा 284 रुपये।

अन्तर्दिवसव्यापारे निफ्टी सीपीएसई सूचकाङ्काः ७ प्रतिशतात् अधिकं उच्छ्रिताः भूत्वा ७,१०५.५५ अंकानाम् अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवन्तः । इदानीं एनएसई इत्यत्र पावर ग्रिड्, एनटीपीसी, बीईएल च ५२ सप्ताहस्य उच्चतमं स्तरं प्राप्तवन्तः ।

व्यापकः एनएसई निफ्टी ७३३.२० अंकाः अथवा ३.२५ प्रतिशतं वर्धमानः २३,२६३.९० अंकं प्राप्तवान् । दिने ५०-शेयर-सूचकाङ्कः ३.५८ प्रतिशतं वर्धित्वा २३,३३८.७० इति आयुषः शिखरं प्राप्तवान् ।

अपि च निफ्टीबैङ्कस्य सूचकाङ्कः १,९९६ अंकैः अथवा ४.०७ प्रतिशतैः उच्छिष्टः भूत्वा ५०,९७९.९५ इति क्रमेण समाप्तः अभवत् । दिनान्तरव्यापारे बैंकसूचकाङ्कः ४.०९ प्रतिशतं वर्धमानः सर्वकालिक उच्चतमं स्तरं ५१,१३३ प्राप्तवान् । एषः महत्त्वपूर्णः माइलस्टोन् प्रथमवारं सूचकाङ्कः ५१,००० चिह्नं पारितवान्, पूर्वं ४८,९८३.९५ इति समाप्तिः अभवत् ।

शनिवासरे अधिकांशनिर्गमननिर्वाचनेषु पीएम मोदीनेतृत्वेन तृतीयवारं सत्तां धारयिष्यति इति भविष्यवाणी कृता, लोकसभानिर्वाचने भाजपानेतृत्वेन एनडीए-पक्षस्य बृहत् बहुमतं भविष्यति इति अपेक्षा अस्ति।

वित्तमन्त्रालयेन शनिवासरे उक्तं यत् देशस्य मालसेवाकरस्य (जीएसटी) संग्रहः मेमासे १० प्रतिशतं वर्धितः सन् १.७३ लक्षकोटिरूप्यकाणि अभवत्, यत् घरेलुव्यवहारस्य वृद्ध्या चालितम् अस्ति, यत् निरन्तरं आर्थिकगतिम् सूचयति।

शुक्रवासरे प्रकाशितेन सर्वकारीयदत्तांशैः ज्ञातं यत् २०२४ तमस्य वर्षस्य मार्चमासे समाप्तवित्तवर्षे भारतस्य अर्थव्यवस्थायां ८.२ प्रतिशतं वृद्धिः अभवत्, येन विश्वस्य द्रुततरं वर्धमाना प्रमुखा अर्थव्यवस्था इति देशस्य स्थितिः सुदृढा अभवत्।

शुक्रवासरे प्रकाशितस्य आधिकारिकदत्तांशस्य अनुसारं २०२३-२४ मध्ये केन्द्रसर्वकारस्य सकलराष्ट्रीयउत्पादस्य ५.६ प्रतिशतं वित्तघातः पूर्वानुमानानाम् ५.८ प्रतिशतात् उत्तमः आसीत्, यतः अधिकराजस्वसाक्षात्कारः न्यूनव्ययः च अभवत्।