नवीदिल्ली, सर्वोच्चन्यायालयेन बुधवासरे पश्चिमबङ्गसर्वकारेण दाखिलं मुकदमा निर्वाहयोग्यं इति ज्ञापितं यस्मिन् आरोपः आसीत् यत् राज्येन २०१८ तमस्य वर्षस्य नवम्बर्-मासस्य १६ दिनाङ्के सामान्यसहमतिः निवृत्ता अपि च सीबीआई विभिन्नप्रकरणानाम् अन्वेषणं निरन्तरं कुर्वन् अस्ति।

न्यायाधीशः बी आर गवई, संदीपमेहता च इत्येतयोः पीठः केन्द्रेण सूटस्य निर्वाहयोग्यतायाः विषये उत्थापितान् प्रारम्भिकान् आक्षेपान् अङ्गीकृतवान्।

न्यायाधीशः गवई आदेशस्य कार्यात्मकभागस्य उच्चारणं कुर्वन् अवदत् यत्, "मुकदमः स्वस्य योग्यतानुसारं कानूनानुसारं प्रवर्तते।

"वयं स्पष्टीकरोमः यत् पूर्वोक्तनिष्कर्षाः प्रतिवादी (भारतसङ्घः) इत्यनेन उत्थापितानां प्रारम्भिक-आक्षेपाणां निर्णयार्थम् एव सन्ति। तथापि यदा मुकदमेन स्वस्य योग्यतानुसारं निर्णयः क्रियते तदा तस्यैव कोऽपि प्रभावः न भविष्यति" इति सर्वोच्चन्यायालयेन उक्तम्।

तया अगस्तमासस्य १३ दिनाङ्के मुद्देषु स्वरूपनिर्माणार्थं विषयः निश्चयः कृतः ।

शीर्षन्यायालयेन मे ८ दिनाङ्के सूटस्य निर्वाहयोग्यतायाः विषये स्वस्य आदेशः आरक्षितः आसीत् ।

पश्चिमबङ्गस्य कृते उपस्थितः वरिष्ठः अधिवक्ता कपिलसिब्बलः तर्कितवान् आसीत् यत् एकदा राज्येन २०१८ तमस्य वर्षस्य नवम्बर्-मासस्य १६ दिनाङ्के सहमतिः निवृत्ता तदा केन्द्रं जाँच-संस्थायाः अन्वेषणार्थं राज्ये प्रवेशं कर्तुं न शक्नोति इति

तर्कस्य समये सिब्बलः दिल्लीपुलिसविशेषस्थापनकानूनस्य (DPSE) अधिनियमस्य (DPSE) अधिनियमस्य, १९४६ तमस्य वर्षस्य प्रावधानानाम् उल्लेखं कृत्वा अवदत् यत्, "वयं (राज्यम्) भवतः प्रभुभ्यः कार्यकारणम् अवगतवन्तः। भवान् (CBI) मम राज्ये प्रवेशं कर्तुं न शक्नोति।" मम सहमतिम् विना त्वं च suo motu (स्वयमेव) कर्तुं न शक्नोषि"।

सीबीआय-संस्थायाः सत्ताप्रयोगाय राज्यसर्वकारस्य सहमतिः अवश्यं ग्रहीतव्या इति सः उक्तवान् आसीत् ।

केन्द्रस्य कृते उपस्थितः सॉलिसिटर जनरल् तुषार मेहता इत्यनेन उक्तं यत् केन्द्रीय-अनुसन्धान-ब्यूरो (सीबीआई)-जाँच-विषये केन्द्रसर्वकारः तस्य विभागाः वा किमपि पर्यवेक्षी-नियन्त्रणं न कुर्वन्ति।

मेहता इत्यनेन उक्तं यत् अस्मिन् विषये केन्द्रस्य विरुद्धं कार्यवाहीकारणं नास्ति।

"डो (कार्मिकप्रशिक्षणविभागः) कदापि प्रकरणस्य पञ्जीकरणं न करोति" इति सः उक्तवान् आसीत्, "डो एफआईआर-पञ्जीकरणं निर्देशयितुं न शक्नोति। न च केन्द्रसर्वकारस्य अन्यः विभागः अन्वेषणस्य निरीक्षणं कर्तुं शक्नोति" इति

केन्द्रेण सर्वोच्चन्यायालये उक्तं यत् सीबीआई संघस्य "नियन्त्रणे" नास्ति तथा च एजन्सीद्वारा अपराधस्य पञ्जीकरणस्य वा तस्याः अन्वेषणस्य वा निरीक्षणं कर्तुं सर्वकारः न शक्नोति।

पश्चिमबङ्गसर्वकारेण दाखिलस्य मुकदमस्य निर्वाहयोग्यतायाः विषये केन्द्रेण प्रारम्भिकान् आक्षेपान् उत्थापितं यत् भारतसङ्घस्य विरुद्धं कार्यवाहीकारणं नास्ति इति

पश्चिमबङ्गसर्वकारेण संविधानस्य अनुच्छेदस्य १३१ अन्तर्गतं केन्द्रस्य विरुद्धं सर्वोच्चन्यायालये मूलमुकदमं दाखिलम् अस्ति, यत्र आरोपः अस्ति यत् राज्येन प्रकरणानाम् अन्वेषणार्थं संघीयसंस्थायाः सामान्यसहमतिः निवृत्ता अपि सीबीआइ एफआईआर-पत्राणि दाखिलानि, अन्वेषणं च प्रवर्तयति तस्य प्रादेशिकक्षेत्रस्य अन्तः ।

अनुच्छेदः १३१ केन्द्रस्य एकस्य वा अधिकस्य राज्यस्य च विवादे सर्वोच्चन्यायालयस्य मूलक्षेत्रस्य विषये वर्तते ।