भुवनेश्वरः, ओडिशापुलिसस्य अपराधशाखाया बुधवासरे क्रिप्टो, स्टॉक्, आईपीओ निवेशधोखाधड़ीसम्बद्धेषु साइबर-अपराध-प्रकरणेषु कथितेषु संलग्नतायाः कारणेन १५ साइबर-अपराधिनः गृहीताः इति एकः वरिष्ठः पुलिस-अधिकारी अवदत्।

एकः गिरोहः उच्चप्रतिफलस्य प्रतिज्ञां कृत्वा निवेशयोजनानां वेषेण जनान् वञ्चयति स्म ।

साइबर-जालसाधकानां खाते धनं स्थानान्तरयित्वा निवेशं कर्तुं जनानां अनुसरणं कुर्वन्ति स्म इति सः अवदत्।

“भारतस्य विभिन्नेषु राज्येषु धोखाधड़ीयां संलग्नस्य अस्य गिरोहस्य १५ जनान् वयं गृहीतवन्तः। यदा द्वौ मास्टरमाइण्ड् नूतनदिल्लीनगरस्य स्तः, अन्ये १३ अभियुक्ताः ओडिशानगरस्य सन्ति” इति भुवनेश्वरनगरस्य अपराधशाखायाः अतिरिक्तडीजीपी अरुणबोथरा अवदत्।

भुवनेश्वरनगरस्य एकेन पीडितेन साइबरअपराध-एकके कृतस्य शिकायतया आधारेण एते गिरफ्ताराः कृताः।

२९ मार्च दिनाङ्के पीडितायाः फेसबुक् मध्ये एकः सन्देशः प्राप्तः यत् सः संस्थागतव्यापारे केन्द्रितस्य व्हाट्सएप् समूहे सम्मिलितुं आमन्त्रितवान् यत्र शेयर्स् इत्यत्र छूटं दत्त्वा उच्चनिवेशप्रतिफलस्य आशां दत्तवान् इति पुलिसाधिकारी अवदत्।

पीडितः प्रारम्भे स्वपत्न्याः खातेः ५ लक्षरूप्यकाणि निवेशितवान् । कालान्तरे सः स्वस्य पञ्च खाताभ्यः सायबर अपराधिभिः निर्दिष्टेषु विविधलेखेषु ११ जूनपर्यन्तं कुलम् ३.०४ कोटिरूप्यकाणि स्थानान्तरितवान्

तस्य प्रयत्नानाम् अभावे अपि पीडितः किमपि धनं निष्कासयितुं असमर्थः इति पुलिसेन उक्तम्।गृहमन्त्रालयस्य राष्ट्रियसाइबरअपराधप्रतिवेदनपोर्टले (NCRP) सत्यापनात् ओडिशा-अपराधशाखायाः ज्ञातं यत् एते अभियुक्ताः श्रृङ्खलायां सम्बद्धाः सन्ति देशे साइबर-धोखाधडानां विषये।

अभियुक्तानां कृते २० मोबाईलफोन्, ४२ सिमकार्ड्, २० डेबिट् कार्ड्, त्रीणि चेकबुक्, त्रीणि पैन् कार्ड्, पञ्च आधारकार्ड् च जप्ताः सन्ति ।