नवीदिल्ली, सदस्यानां आवासीयवासस्य अन्यसुविधानां च विषये कार्यं कुर्वती लोकसभायाः सदनसमितिः गठिता अस्ति।

भाजपा सांसदः पूर्वकेन्द्रीयमन्त्री महेशशर्मा च नेतृत्वे अस्याः समितियां सभापतिः ओम बिर्ला १२ सदस्यान् नामाङ्कितवान्।

प्यानलस्य अन्ये प्रमुखसदस्याः टीएमसी-नगरस्य कल्याणबनर्जी, भाजपा-पक्षस्य डी-पुरन्देश्वरी, सपा-पक्षस्य अक्षययादवः च सन्ति ।

समितिः लोकसभासदस्यानां कतिपयानां निवासस्य निर्णयं करिष्यति, यत्र प्रथमवारं २८१ सदस्याः अपि सन्ति ।

गतमासे १८ तमे लोकसभायाः गठनानन्तरं लोकसभासचिवालयेन पश्चिमन्यायालये, विभिन्नराज्यसर्वकारैः चालितराज्यभवनेषु च येषां सदस्यानां राष्ट्रियराजधानीयां आधिकारिकगृहं नास्ति तेषां निवासः कृतः आसीत्।

१२ सदस्यीयसमितिः एकवर्षस्य अवधिपर्यन्तं सभापतिना नामाङ्कितः भवति ।

गुरुवासरे लोकसभासचिवालयेन बुलेटिनद्वारा नूतनसमित्याः गठनस्य घोषणा कृता।