सतना, मध्यप्रदेशस्य सतनानगरे गुरुवासरे घूसस्य आग्रहं स्वीकृत्य च एकः अतिरिक्तः जिलादण्डाधिकारी गृहीतः इति लोकायुक्तपुलिसपदाधिकारी अवदत्।

एडीएम अशोककुमार ओहरी इत्यनेन भूमिविभाजनस्य प्रकरणस्य निराकरणार्थं शिकायतया २०,००० रुप्यकाणां आग्रहः कृतः आसीत्, पूर्वं च १०,००० रूप्यकाणि गृहीतानि इति लोकायुक्तस्य निरीक्षकः जिया-उल-हकः पत्रकारैः सह अवदत्।

"पश्चात् शिकायतकर्ता एडीएम इत्यस्मै अवदत् यत् सः अवशिष्टं १०,००० रूप्यकाणि दातुं न शक्नोति तदनन्तरं सः तस्मात् ५,००० रूप्यकाणि ग्रहीतुं सहमतः। वयं ओह्री धारयामः यदा सः शिकायतया ५००० रूप्यकाणि स्वीकृतवान्" इति सः अवदत्।

लोकायुक्तस्य पुलिस अधीक्षक गोपालसिंह ढकाडः अवदत् यत्, "नै गढ़ी निवासी शिकायतकर्ता रामनिवास तिवारी स्वपरिवारस्य सदस्येषु भूमिविभाजनार्थम् आवेदनं कृतवान् आसीत्। एडीएम इत्यनेन २०,००० रुप्यकाणां आग्रहः कृतः। ओहरी इत्यस्य विरुद्धं भ्रष्टाचार निवारण अधिनियमस्य अन्तर्गतं मुकदमा दर्जः कृतः।" रीवा विभाग)।

इदानीं मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः तत्कालं प्रभावेण ओहरी इत्यस्य निलम्बनस्य आदेशं दत्तवान्, राज्यसर्वकारस्य भ्रष्टाचारविरुद्धं शून्यसहिष्णुतानीतिः अस्ति इति च अवदत्।