टीकमगढ (सांसद), मध्यप्रदेशस्य टीकमगढमण्डले सामाजिकमाध्यमेषु द्यूतस्य विडियो प्रकाशितस्य षट् पुलिसकर्मचारिणः निलम्बिताः इति सोमवासरे एकः अधिकारी अवदत्।

रविवासरे सायं कथितस्य भिडियो प्रकाशितस्य अनन्तरं विभिन्नेषु थानासु नियुक्ताः षट् हवलदाराः निलम्बिताः इति पुलिस अधीक्षकः रोहितकशवानी अवदत्।

सः अवदत् यत् मण्डलस्य कोतवाली थानाया: सिपाही मनोज अहिरवार, रितेश मिश्रा, सूरज राजपूत, देहात थाना के भुवनेश्वर अग्निहोत्री, अनिल पचौरी, दिगोरा थाना में तैनात सलमान खान इत्येतयोः विरुद्धं एषा कार्यवाही कृता अस्ति।

कशवाणी इत्यनेन उक्तं यत् अपर पुलिस अधीक्षकः सीताराम सत्यः अन्वेषणं कुर्वन् अस्ति यत् कदा कुत्र च विडियो गृहीतः, अन्ये पुलिसकर्मचारिणः अपि तस्मिन् स्थले आसन् वा इति।

सः अवदत् यत् एतादृशं आचरणं पुलिसविभागस्य प्रतिष्ठां कलङ्कयति, अन्वेषणस्य निष्कर्षाणाम् आधारेण अग्रे कार्यवाही भविष्यति।