भोपाल, मध्यप्रदेशे सत्ताधारी भाजपा व्यापकविजयं प्रति गच्छति इति भासते, यतः सा अद्यावधि २९ लोकसभासीटानां मध्ये १९ सीटानि प्राप्तवान् यतः केन्द्रीयमन्त्रिणः ज्योतिरादित्यसिन्धिया, फग्गनसिंहकुलास्टे, वीरेन्द्रकुमारः च विजयीरूपेण उद्भूताः।

भारतस्य निर्वाचनआयोगस्य जालपुटे उक्तं यत् अन्येषु १० सीटेषु भाजपा अग्रणी अस्ति यत्र ६३,००० तः ८.२१ लक्षपर्यन्तं उम्मीदवारानाम् अन्तरं वर्तते।

उल्लेखनीयं यत् भाजपा दीर्घकालीनस्य काङ्ग्रेस-दुर्गस्य छिन्दवाड़ा-इत्यस्य उल्लङ्घनं कर्तुं सफला अभवत्, यत् २०१९ तमस्य वर्षस्य निर्वाचने २८ आसनानि प्राप्त्वा तत् ग्रहीतुं असफलम् अभवत्

यदि भाजपा सर्वाणि २९ आसनानि जितुम् सफला भवति तर्हि मध्यप्रदेशे ४० वर्षेभ्यः परं एतादृशं पराक्रमं प्राप्तुं प्रथमः राजनैतिकदलः भविष्यति। अविभक्तसांसदे १९८४ तमे वर्षे सर्वेषु ४० लोकसभाक्षेत्रेषु काङ्ग्रेसपक्षः विजयं प्राप्तवान् आसीत् ।

१९५२ तमे वर्षे भाजपा-पक्षस्य छिन्द्वरा-सीटं द्वितीयवारं प्राप्तम् अस्ति, यतः भाजपा-पक्षस्य बन्टी विवेक-साहुः मंगलवासरे उपविष्टस्य सांसदस्य नकुलनाथस्य १,१३,६१८ मतान्तरेण पराजितवान्

केसरपक्षः २६ वर्षपूर्वं प्रथमवारं छिन्दवाड़ाक्षेत्रं जितुम् सफलः आसीत् यदा पूर्वमुख्यमन्त्री, भाजपास्य वरिष्ठनेता च सुन्दरलालपटवा १९९७ तमे वर्षे उपनिर्वाचने कमलनाथं पराजितवान् आसीत्।

साहुः ६,४४,७३८ मतं प्राप्तवान्, काङ्ग्रेसस्य कमलनाथस्य पुत्रः नाथः ५,३१,१२० मतं प्राप्तवान् ।

सर्वाधिकं शानदारं विजयं इन्दौरतः भाजपाया: उपविष्टस्य सांसदस्य शंकर लालवानी इत्यस्याः कृते अभवत्, यः ११,७५,०९२ मतस्य सम्भाव्यतया सर्वाधिक-अन्तरेण एतत् सीटं प्राप्तवान्।

इन्दौर-प्रतियोगिता अपि विशिष्टा अभवत् यतः नोटा-संस्थायाः अभिलेखः निर्मितः यत्र २.१८ लक्षाः मतदातारः 'उपरोक्तेषु कोऽपि नास्ति' इति विकल्पं स्वीकृतवन्तः ।

काङ्ग्रेसपक्षस्य नामाङ्कितः अक्षयकान्तिबमः अन्तिमे क्षणे निर्वाचनक्षेत्रात् निवृत्तः अभवत् ततः परं इन्दौर-निर्वाचनक्षेत्रं शीर्षकं प्राप्तवान् आसीत्, येन दलं प्रतिष्ठितप्रतियोगितायाः बहिः बाध्यं जातम्। पश्चात् बमः भाजपायां सम्मिलितः ।

बमस्य कदमेन दष्टः काङ्ग्रेसपक्षः मतदाताभ्यः नोटा-पक्षाय गन्तुं आह्वानं कृतवान् ।

प्रमुखप्रत्याशिषु क्रमशः गुणा, मण्डला, टीकमगढ निर्वाचनक्षेत्रेभ्यः केन्द्रीयमन्त्रिणः ज्योतिरादित्य सिन्धिया, फग्गनसिंहकुलस्ते, वीरेन्द्रकुमारः च विजयीरूपेण उद्भूताः।

विदिशायां पूर्वसांसदमुख्यमन्त्री शिवराजसिंहचौहानः काङ्ग्रेसप्रतिद्वन्द्वी प्रतापभानुशर्मा इत्यस्य अपेक्षया ८.२१ लक्षमतानां अन्तरेन अग्रणीः अस्ति।

राजगढे काङ्ग्रेसस्य दिग्गजः दिग्विजयसिंहः स्वस्य समीपस्थस्य भाजपाप्रतिद्वन्द्वी रोडमलनगरस्य विरुद्धं १.४५ लक्षमतैः पश्चात् अस्ति।

मध्यप्रदेशभाजपा अध्यक्ष विष्णुदत्त शर्मा खजुराहो सीटं ५,४१,२२९ मतान्तरेण विजयं प्राप्तवन्तः।

यदा काङ्ग्रेसेन INDIA गठबन्धनसमझौतेः भागरूपेण खजुराहोतः स्वस्य उम्मीदवारः न स्थापितः, तदा समाजवादीपक्षस्य मीरायादवस्य नामाङ्कनं तकनीकीतायाः आधारेण रिटर्निंग् आफिसरेन अङ्गीकृतम्।

बहुजनसमाजपक्षस्य प्रत्याशी कमलेशकुमारस्य विरुद्धं शर्मा ७,७२,७७४ मतं प्राप्तवान् ।

सिन्धिया ५,४०,९२९ मतान्तरेण गुनासीटं प्राप्तवान्, काङ्ग्रेसस्य यादवेन्द्ररावदेशराजसिंहं ९,२३,३०२ मतैः पराजितवान् ।

सम्प्रति राज्यसभायाः भाजपासदस्यः सिन्धिया २००२, २००४, २००९, २०१४ च वर्षेषु काङ्ग्रेसस्य नामाङ्कितत्वेन गुनातः विजयं प्राप्तवान् आसीत् ।२०१९ तमे वर्षे भाजपायाः के पी यादव इत्यनेन सह पराजितः अभवत्, अनन्तरं २०२० तमस्य वर्षस्य मार्चमासे राज्येन सह विवादं कृत्वा भाजपायां सम्मिलितः काङ्ग्रेस नेतृत्व।

केन्द्रीयमन्त्री कुलस्ते मण्डला (एसटी) सीटतः काङ्ग्रेसस्य ओंकरसिंह मार्कमस्य १,०३,८४६ मतान्तरेण पराजितः। कुलास्टे ७,५१,३७५ मतं प्राप्तवान्, मार्कम ६,४७,५२९ मतं प्राप्तवान् ।

टीकमगढ (एससी) सीट् इत्यत्र केन्द्रीयमन्त्री वीरेन्द्रकुमारः क्रमशः चतुर्थं कार्यकालं प्राप्तवान् । सः स्वस्य काङ्ग्रेस-प्रतिद्वन्द्वी पंकज अहिरवारं ४,०३,३१२ मतान्तरेण पराजितवान् ।

रतलाम (एसटी) सीट् इत्यस्मिन् भाजपायाः अनितानगरसिंहचौहानः काङ्ग्रेसनेतृं पूर्वकेन्द्रीयमन्त्री च कान्तिलालभूरियां २,०७,२३२ मतैः पराजयित्वा प्रथमा महिला अभवत् यया एतत् सीटं प्राप्तम्।

मध्यप्रदेशस्य वनमन्त्री नगरसिंहचौहानस्य पत्नी अनिता ७,९५,८६३ मतं प्राप्तवती, पूर्वं रतलामतः पञ्चवारं विजयं प्राप्तवती भूरिया ५,८८,६३१ मतं प्राप्तवान् ।

केसरपक्षः अद्यावधि मोरेना, गुना, सागर, टीकमगढ़, दमोह, खजुराहो, सतना, रीवा, जबलपुर, मण्डला, बालाघाट, छिन्दवाड़ा, होशंगाबाद, भोपाल, देवास, रतलाम, धार, इन्दौर, बेतुल निर्वाचनक्षेत्रेषु विजयं प्राप्तवती अस्ति।

भिण्ड, ग्वालियर, सीधी, शाहडोल, विदिशा, राजगढ, उज्जैन, मन्दसौर, खरगोने, खण्डवा च अस्य अग्रणी अस्ति ।