धार (सांसद), अनेकराज्यानां जनाः, कृषकनिकायेन च मध्यप्रदेशे आन्दोलनं कुर्वन्ती कार्यकर्ता मेधा पटकरः समर्थितः अस्ति, यः समीपस्थे गुजरातस्य नर्मदानद्याः सरदारसरोवरपरियोजनया राज्ये प्रभावितानां पुनर्वासस्य आग्रहं कुर्वन् अस्ति।

विस्थापितानां पुनर्वाससम्बद्धानां सर्वोच्चन्यायालयस्य निर्देशानां कार्यान्वयनात् विगतषड्दिनानि यावत् मण्डलमुख्यालयात् प्रायः १२५ कि.मी दूरे स्थिते चिखलदाग्रामे खेडाबस्तीयां नर्मदाबचाओ आन्दोलननेता पटकरः अनिश्चितकालं यावत् अनशनं कुर्वन् अस्ति।

तस्याः स्वास्थ्यं क्षीणं भवति इति एनबीए गुरुवासरे विज्ञप्तौ उक्तम्।

ओडिशातः कार्यकर्ता प्रफुल्ला समन्तरा इत्यादयः महाराष्ट्र-उत्तरप्रदेशयोः, पूर्वविधायकः सम्युक्तकिसानमोर्चा-नेता च डॉ.

वयं पटकरेण सह समर्थनं विस्तारयितुं विषयेषु चर्चां कर्तुं च अत्र आगताः, राज्यं केन्द्रं च चेतवन्तः यत् यदि पुनर्वासस्य माङ्गल्याः शीघ्रमेव न पूर्यन्ते तर्हि ते (पटकरेन सह सम्बद्धाः) सम्पूर्णे देशे एतत् आन्दोलनं करिष्यन्ति इति सुनीलमः पत्रकारैः सह उक्तवान् .

सर्वोच्चन्यायालयेन २०१७ तमे वर्षे एसएसपी-संस्थायाः सांसद-आधारित-निष्कासितानां कृते मौद्रिकक्षतिपूर्तिः आदेशः दत्तः आसीत् ।

सर्वोच्चन्यायालयेन (पुनर्वासविषये) दत्ताः निर्णयाः शीघ्रमेव कार्यान्विताः भवेयुः। तस्मिन् अपि एकः प्रावधानः अस्ति यत् मुख्यमन्त्रिणः (प्रभावितराज्यानां) मिलित्वा स्थितिं अवगमिष्यन्ति, विशेषतः जलस्तरं, अन्येषु जलाशयानाम् कियत् पूरणस्य आवश्यकता वर्तते इति सुनीलमः अवदत्।

परियोजनाप्रभावितानां जनानां राहतं दातुं राज्यं केन्द्रं च शीघ्रमेव एतस्याः सभायाः आयोजनं कुर्वन्तु इति सः आग्रहं कृतवान्।

पटकरस्य अतिरिक्तं अन्यचत्वारि महिलाः अपि रिले अनशनं कुर्वन्ति इति एनबीए-संस्थायाः विज्ञप्तौ उक्तम्।

स्वास्थ्याधिकारिणां दलेन पटकरस्य स्थितिः परीक्षिता परन्तु प्रशासनेन अस्मिन् विषये अन्तिमनिर्णयः न कृतः इति उक्तम्।

तस्याः समर्थकाः बुधवासरे धारजिल्हाधिकारिणं प्रति ज्ञापनपत्रं प्रदत्तवन्तः यत् सरदारसरोवरजलबन्धस्य जलस्तरं १२२ मीटर् यावत् स्थापयितुं आग्रहं कृतवन्तः येन “पुनर्वासनीति”नुसारं अवशिष्टानां प्रभावितानां पुनर्वासस्य सुविधा भवति।