जबलपुर, मध्यप्रदेश उच्चन्यायालयेन स्वस्य एकस्याः महिलाकर्मचारिणः निष्कासनसम्बद्धस्य प्रकरणस्य अन्तिमसुनवाये i कृते कोऽपि अधिवक्ता न उपस्थितः इति कारणेन th National Insurance Company Limited (NICL) इत्यस्य उपरि 25,000 रुप्यकाणां व्ययः आरोपितः।

मे १६ दिनाङ्के न्यायाधीशः विवेक अग्रवालः स्वस्य आदेशे अवदत् यत्, “स्पष्टं भवति यत् i प्रतिवादीः उपस्थिताः भूत्वा सहकार्यं कर्तुं असफलाः भवन्ति, तदा एषा न्यायालयः तेषां विरुद्धं e parte प्रवर्तयिष्यति।”

न्यायालयेन एनआईसीएल इत्यस्मै “भ्रष्टाधिकारिणः” व्ययस्य वसूली कर्तुं निर्देशः दत्तः ।

“प्रतिवादीनां कृते विद्वान् वकिलः उपस्थितः भवितुम् आवश्यकः आसीत्, यथा अन्तिमदिनाङ्के अर्थात् मे ७ दिनाङ्के।स्पष्टं कृतम् यत् प्रकरणं अपराह्णे २.१५ वादने (मे १६ दिनाङ्के) गृहीतं भविष्यति,” इति आदेशे पठितम्।

प्रतिवादीनां वकिलस्य “असहकार्यं” गृहीत्वा राजेशनेमा (याचिकाकर्तायाः वकीलः) आउटस्टेशनवकीलः इति विचार्य २५,००० रुप्यकाणां व्ययः दातुं शक्यते, यस्मात् ५,००० रूप्यकाणि नेमा इत्यस्मै यात्रां प्रति प्रदत्तानि भविष्यन्ति इति न्यायालयेन उक्तम् .

शेषं उच्चन्यायालयस्य विधिसेवासमित्याम् निक्षिप्तं भविष्यति इति न्यायालयेन उक्तम्।

प्रवीणप्रकाशः एनआईसीएल i 2017 द्वारा सेवातः निष्कासनं चुनौतीं दत्त्वा उच्चतराधिकारीं प्रस्तावितवान् इति नेमा दूरभाषेण अवदत्।

न्यायालयेन मे २९ दिनाङ्कः अग्रिमः सुनवायीतिथिः इति निर्धारितः अस्ति।