इन्दौर, एप्पल्-यन्त्रेषु चालयितुं शक्नुवन्तः विडियो-सम्मेलन-मञ्चस्य विकासस्य प्रतिबद्धतां कृत्वा एककोटिरूप्यकाणां आस्ट्रेलिया-देशस्य नागरिकस्य धोखाधड़ीं कृत्वा अत्र एकः नगर-आधारितः जाल-विकासकः गृहीतः इति गुरुवासरे पुलिसैः उक्तम्।

स्वतन्त्रविकासकः मयङ्क सलुजा (४२) धनं गृहीत्वा उत्पादं न वितरितवान् इति कथ्यते ।

आस्ट्रेलिया-देशस्य चार्टर्ड् एकाउण्टेण्ट् शिकायतकर्ता पौल् शेफर्ड् इत्यनेन सलूजा इत्यस्मै वीडियो सम्मेलनस्य मञ्चं निर्मातुं आह इति साइबरपुलिसस्य अधीक्षकः जितेन्द्रसिंहः अवदत्।

सलुजा कथितं यत् एप्पल्-अन्तर्गतं तस्य सम्पर्कः अस्ति, अपि च एकं मञ्चं विकसितुं शक्नोति यत् iPhone, iPad, MacBook इत्यत्र सुचारुतया चालयिष्यति इति ।

परन्तु एप्पल्-सङ्गठनेन सह सम्झौतां कृत्वा तेषां गैरसरकारीसंस्थायाः (एनजीओ) निर्माणस्य आवश्यकता भविष्यति इति सः आस्ट्रेलिया-देशस्य पत्रिकायाः ​​समीपे अवदत् ।

शेफर्ड् तस्मै प्रायः एककोटिरूप्यकाणां बराबरं प्रायः १.७७ लक्षं आस्ट्रेलिया-डॉलर्-रूप्यकाणि दत्तवान्, परन्तु सलुजा कदापि तत् उत्पादं न वितरितवान् इति शिकायतया उक्तम्।

साइबरपुलिसः स्थानीयन्यायालयस्य अनुमतिं प्राप्य सलुजाद्वारा विकसितस्य वीडियोसम्मेलनमञ्चस्य उपयोगस्य अधिकारं प्राप्तवान् यत् अभियुक्ताः प्रमाणानि नष्टुं न शक्नुवन्ति इति एसपी अवदत्, अन्वेषणं च प्रचलति इति च अवदत्।