नवीदिल्ली [भारत], दिल्ली उच्चन्यायालयेन रक्षामन्त्रालयात् सेनासम्बद्धेभ्यः अन्यविभागेभ्यः च एकस्य अधिकृतशस्त्रविक्रेतुः समीपं प्रेषितायाः याचनायाः प्रतिक्रिया याचिता अस्ति यत् तस्य बोली अङ्गीकृत्य क्लोज क्वार्टर् बैटल (सीक्यूबी) कार्बाइन्स् आपूर्तिं कर्तुं तस्य अस्वीकारस्य विरुद्धं १२००० कोटिरूप्यकाणां सशस्त्रसेना।

इयं याचिका कानूनीसंस्थायाः Lex Panacea इत्यस्य माध्यमेन BSS Materiel Limited इत्यनेन प्रस्ताविता अस्ति यत् Indo Russian Rifle Private Limited (IRRPL) इत्यस्य अधिकृतविक्रेता अस्ति। IRRPL भारतस्य रूसस्य च संयुक्तः उद्यमः अस्ति, अमेठी इत्यत्र CQB इत्यस्य निर्माणं करोति ।

कार्यवाहकमुख्यन्यायाधीशस्य मनमोहनस्य नेतृत्वे विभागपीठेन ९ अगस्तदिनाङ्के अग्रिमसुनवाये तिथौ यावत् रक्षामन्त्रालयस्य प्रतिक्रिया याचिता अस्ति।पीठिका एप्रिलमासस्य अन्ते याचिकायाः ​​विषये सूचनां जारीकृतवती।

पीठिका रक्षामन्त्रालयाय, रक्षाकर्मचारिप्रमुखाय, सचिवाय डीएमए इत्यस्मै अतिरिक्तमहानिदेशकस्य (एडीजी) अधिग्रहणतकनीकी (सेना) सहितं अन्येभ्यः पञ्चभ्यः सूचनां जारीकृतवती आसीत्।

कथ्यते यत् आईआरआरपीएल इत्यनेन बीएसएस मटेरियल लिमिटेड् इत्यस्य माध्यमेन सशस्त्रसेनाभ्यः ४२५२१३ सीक्यूबी इत्यस्य आपूर्तिं कर्तुं बोली स्थापिता आसीत्। तस्य बोली मन्त्रालयेन अङ्गीकृता।

याचिकाकर्ता बीएसएस मटेरियल लिमिटेड् इत्यनेन एडीजी अधिग्रहणात् 11 दिसम्बर् 2023 दिनाङ्के प्राप्तं पत्रं चुनौतीं दत्तं यत् तस्य टेक्नो वाणिज्यिकप्रस्तावः औसतवार्षिककारोबारस्य शुद्धसम्पत्त्याः च वित्तीयमापदण्डं न पूरयितुं 'अनुरूपः' अस्ति यत् अनुरोधे निर्धारितम् अस्ति प्रस्तावस्य कृते (RFP)।

एषः प्रस्तावः २०२३ तमस्य वर्षस्य मे-मासस्य २ दिनाङ्के मूलसाधननिर्मातृणां अधिकृतविक्रेतृरूपेण प्रदत्तः इति याचिकायां उक्तम् ।

याचिकाकर्ता बीएसएस मटेरियल लिमिटेड् इत्यनेन एडीजी अधिग्रहणस्य पत्रं एकपार्श्वे कृत्वा आरएफपी इत्यस्य अन्तर्गतं अनुपालनं घोषयितुं निर्देशः याचितः अस्ति।

तया मूल्य-अप्रतिबद्धता-आधारेण मूल्याङ्कन-प्रक्रियायां भागं ग्रहीतुं अनुमतिं दातुं दिशां अपि च आरएफपी-भागं कुर्वत्याः परीक्षण-पद्धत्यानुसारं मूल्याङ्कन-प्रक्रियायां भागं ग्रहीतुं भविष्यस्य दिशां च याचिता अस्ति

सत्तायाः अस्पष्टता अस्ति इति प्रस्तुतं भवति तथा च भारतस्य संविधानस्य अनुच्छेद १४ मध्ये निहितस्य समानतासिद्धान्तस्य स्पष्टं उल्लङ्घनम् अस्ति।

यस्य वित्तीयमापदण्डस्य संस्थायाः परीक्षणं भविष्यति तस्य विषये आरएफपी-पत्रे चर्चा न कृता इति याचिकायां उक्तम्।

इदमपि उक्तं यत् याचिकाकर्ता स्वस्य बोली/प्रतिक्रियाम् आरएफपी कृते मध्यमलघुउद्यमस्य (एमएसई) रूपेण प्रस्तुतवान् यत् प्रतिवादी अपि आरएफपी प्रति प्रतिक्रियां दातुं आवश्यकं गम्भीरधननिक्षेपस्य (ईएमडी) आग्रहं न कुर्वन् अपि स्वीकुर्वति।

याचिकाकर्ता बीएसएस मटेरियल लिमिटेड इत्यनेन इदमपि प्रस्तुतं यत् तया जुलाई-अगस्त-मासेषु 2023 तमस्य वर्षस्य जुलाई-अगस्त-मासेषु तकनीकी-मूल्यांकन-समित्याः (टीईसी) कृते मूल-उपकरण-निर्मातुः (ओईएम) आईआरआरपीएल-इत्यस्य वार्षिक-कारोबारस्य शुद्ध-सम्पत्त्याः च आकलनाय पत्रं प्रेषितम्।