मुम्बई, अभिनेता सलमानखानस्य बान्द्रागृहस्य बहिः १४ एप्रिल-दिनाङ्के फिरिन्-घटनायां अभियुक्तस्य अनुज थापनस्य मृत्योः पश्चात् रिपोर्ट्-पत्रेण पुष्टिः कृता यत् सः लटकन् एव मृतः यतः कण्ठे लिगाचर-चिह्नानि सन्ति, श्वासप्रश्वासयोः लक्षणं च अस्ति इति मुम्बा-पुलिस-अधिकारिणा उक्तम् शुक्रवासरे।

पश्चात् दिने तस्य ज्ञातिजनाः थापन वा "यातनाः, हत्या च" इति दावान् कृत्वा शवं ग्रहीतुं न अस्वीकृतवन्तः, सीबीआइ-जाँचं च याचितवान् ।

थापनः, यः पञ्जाबतः स्वसहकारिणा सोनू बिश्नोई इत्यनेन सह २६ एप्रिल दिनाङ्के गृहीतः आसीत्, गोलीकाण्डघटनायाः कृते अग्निबाणस्य, गोलिकानां च आपूर्तिं कृतवान् इति आरोपः अस्ति, सः बुधवासरे आयुक्तसङ्कुलस्य क्राफोर्ड मार्केट् इत्यस्मिन् अपराधशाखायाः तालाबन्दीयां मृतः अभवत् .

सः पुलिस-अनुसारं तालाबन्दी-शौचालये शय्या-चादरेण लम्बितवान् इति कथ्यते ।

"गुरुवासरे सायं राज्यसञ्चालितजे जे हॉस्पिटल i बायकुल्ला इत्यत्र पोस्टमार्टम् अभवत्। प्रतिवेदनानुसारं कण्ठे लिगाचरचिह्नानि सन्ति, श्वासप्रश्वासयोः चिह्नानि च सन्ति, येषु सर्वेषु पुष्टिः भवति यत् सः लटकनेन मृतः" इति पुलिसपदाधिकारी अवदत् .

मृत्योः पश्चात् परीक्षणं कृतवन्तः वैद्याः स्वमतानि आरक्षितवन्तः, यदा तु मृतस्य आन्तरिकाः, ऊतकाः इत्यादयः नमूनाः न्यायिक-रासायनिक-विश्लेषणस्य, ऊतक-विकृति-विज्ञानस्य च अङ्गानाम् कृते संरक्षिताः इति सः अवदत्।

"लॉकअप-सीसीटीवी-तः दृश्यन्ते यत् थापनः एकः एव शौचालयं गच्छति। आत्महत्यायाः स्पष्टः प्रकरणः अस्ति" इति अन्यः अधिकारी अवदत्।

इदानीं थापनस्य मातृपितामहः जशवन्तसिंहः (५४) द्वौ ज्ञातौ वकिलौ च, यः पञ्जाबतः दिवसस्य प्रातःकाले अत्र आगतवान्, सः तस्य शवस्य दावान् कर्तुं न अस्वीकृतवान्, केन्द्रीय अन्वेषणब्यूरो-जाँचं च याचितवान्

"अस्माभिः शवस्य दावान् कर्तुं पृष्टम्। अस्माकं अनुरोधेन यदा चिकित्सालयस्य कर्मचारी अस्मान् तस्य मुखं दर्शयति तदा वयं कण्ठे लिगाचर-चिह्नानि प्राप्नुमः। एतानि चिह्नानि दृष्ट्वा वयं स्पष्टं कुर्मः यत् सः यातनायाः अनन्तरं हत्यां कृतवान्" इति सिंहः अवदत्।

"वयं यावत् (सीबीआई-जाँचस्य) बहिः माङ्गं न पूर्यते तावत् यावत् वयं शवं न स्वीकुर्मः। यदि ते स्वीकृताः सन्ति, तर्हि वयं श्वः यावत् शवस्य दावान् करिष्यामः। सीबीआई-जाँचः अवश्यं भवितुमर्हति यस्य मृत्युः सम्बद्धः पुलिस-कर्मचारिणः दण्डितः भवितुमर्हति। सिंहः अपि अवदत्।

बुधवासरे अपराह्णे ३वादने पुलिसैः तान् (किंसिजनान्) आहूय थापनस्य मृत्युविषये सूचनां दत्तवती इति सिंहः अवदत्।

गोलीकाण्डस्य घटनायां थापन, सोनू बिश्नोई, शूटर सागर पाल, विक् गुप्ता च समाविष्टाः चत्वारः जनाः गृहीताः, गुण्डा लॉरेन्स बिश्नोई, तस्य भ्राता अनमोल् बिश्नोई च वान्टे अभियुक्तरूपेण दर्शितौ इति पुलिस-आवेदनम्।