मुम्बई, मुम्बई-नगरस्य बान्द्रा-नगरे १४ अप्रैल-दिनाङ्के अभिनेता सलमान-खानस्य गृहस्य बहिः गोलीकाण्डस्य सन्दर्भे जेल-गुण्डस्य लॉरेन्स-बिश्नोई-इत्यस्य कनिष्ठभ्रातुः अनमोल-बिश्नोइ-विरुद्धं शुक्रवासरे एकं लुकआउट-सर्कुलरं (एलओसी) जारीकृतम् इति पुलिस-अधिकारिणा उक्तम्।

अधिकारी इदमपि अवदत् यत् पुलिस लॉरेन्स बिश्नोई इत्यस्य हिरासतग्रहणं कर्तुं शक्नोति, यः सम्प्रति गुजरातस्य साबरमतीनगरस्य जेलमध्ये निक्षिप्तः अस्ति, तथा च अस्मिन् प्रकरणे कठोरमहाराष्ट्रसङ्घटितअपराधनियन्त्रणस्य (MCOCA) आह्वानं कर्तुं अपि चिन्तयति स्म।

अनमोल बिश्नोई इत्यनेन गोलीकाण्डस्य उत्तरदायित्वं स्वीकृतम् आसीत् तथा च जाँचः अपि तस्य संलग्नतां दर्शयति, तदनन्तरं मुम्बईपुलिसद्वारा एलओसी जारीकृतम् इति अधिकारी अजोडत्।

"अनमोल् लॉरेन्स बिश्नोई च अस्मिन् प्रकरणे वांछित अभियुक्तौ इति नामाङ्कितौ। अनमो बिश्नोई कनाडादेशे तिष्ठति, अमेरिकादेशं गच्छति च। तथापि th फेसबुक-पोस्ट् इत्यस्य IP-सङ्केतः, यस्य माध्यमेन सः गोलीकाण्डस्य उत्तरदायित्वं स्वीकृतवान्, तस्य पता पुर्तगाल-देशः आसीत्, " इति अधिकारी अवदत्।

कथितशूटर विक्की गुप्ता (२४) सागर पाल (२१) च द्वौ बिहारनिवासिनः सोनूकुमार सुभाषचन्दर बिश्नोई (३७) अनुज थापन (३२) इत्यनेन सह गृहीतौ, येन तेभ्यः देशनिर्मितपिस्तौलद्वयं प्रदत्तम् आसीत् तथा च... कारतूसः १५ मार्च दिनाङ्के पुलिसस्य अनुसारम्।

पुलिसस्य अनुसारं सोनू बिश्नोई, थापन च पञ्जाबदेशे लॉरेन्क् बिश्नोई इत्यस्य मूलस्थानस्य समीपे स्थितस्य फाजिल्कानगरस्य सन्ति ।

सः अवदत् यत् पञ्जाबस्य गंगापुरे पञ्जीकृते गोलीकाण्डे लॉरेन्स-अनमोल् बिशोइ-इत्यनेन सह उभौ अपि आरोपितौ आस्ताम्।