मुम्बई, मुम्बईपुलिसः गतमासे अत्र बालिवुड्-सुपरस्टार-सलमानखानस्य निवासस्थानस्य बहिः गोलीकाण्डस्य सन्दर्भे लॉरेन्स-बिश्नो-समूहस्य एकं सदस्यं अपि गृहीतवान् इति अधिकारिणः मंगलवासरे अवदन्।



फतेहाबाद-हरियाना-नगरस्य निवासी हरपालसिंहः (३४) इति अभियुक्तः सोमवासरे सायं मुम्बई-अपराधशाखायाः दलेन स्वगृहात् गृहीतः इति एकः अधिकारी अवदत्।

सिंहः मंगलवासरे प्रातःकाले मुम्बईनगरं आनीतः, ततः परं न्यायालये प्रस्तुतः भविष्यति इति सः अवदत्।

गोलीकाण्डस्य घटनासम्बद्धे एतत् षष्ठं गृहीतम् अस्ति।

मुम्बईनगरस्य बान्द्राक्षेत्रे स्थिते गैलेक्स् अपार्टमेण्ट् इत्यस्मिन् खानस्य निवासस्य बहिः १४ एप्रिल दिनाङ्के मोटरसाइकिलवाहकौ द्वौ गोलीकाण्डं कृत्वा तस्मात् पलायितौ।

सिंहस्य नाम आरोपितस्य मोहम्मद रफीकुचौधरी इत्यस्य प्रश्नोत्तरस्य समये प्रकाशितम्, यः अन्यः बिश्नोई-दलस्य सदस्यः आसीत् यः अस्मिन् मासे प्रारम्भे i the firing case गृहीतः आसीत् इति अधिकारी अवदत्।

सिंहः चौधरीं खानस्य निवासस्य परितः रेस्स् कर्तुं आहूतवान् आसीत्, अल्स् तस्मै २-३ लक्षरूप्यकाणि दत्तवान् इति पुलिसैः उक्तम्।

वर्तमानकाले गुजरातस्य अहमदाबादस्य साबरमती केन्द्रीयकारागारे निरुद्धः लॉरेन्स बिश्नोई, तस्य अनुजः अनमोल् बिश्नोई च, यः th US अथवा कनाडादेशे अस्ति इति विश्वासः अस्ति, तेषां नाम गोलीकाण्डप्रकरणे कृतम् अस्ति।