हाथरस (उत्तरप्रदेश), हाथरस भगदड़स्य सर्वेषां शवानां पहिचानं कृत्वा तेषां परिवारेभ्यः समर्पिताः इति जिलादण्डाधिकारी आशीषकुमारः गुरुवासरे अवदत्।

मंगलवासरे हाथरसनगरे स्वदेवस्य बाबाभोले इत्यस्य सत्संगे भगदस्य अनन्तरं प्रायः १२१ जनाः मृताः आसन्, येषु अधिकांशः महिलाः आसन्।

"बुधवासरपर्यन्तं त्रीणि शवः आसन् ये अज्ञाताः आसन्। तेषु द्वौ गतरात्रौ विलम्बेन चिह्निताः" इति कुमारः hursday इत्यस्मै अवदत्।

इदानीं अलीगढ-अस्पताले वीडियो-कॉल-माध्यमेन परिवारेण एकस्य शवस्य पहिचानः कृतः अस्ति, ते च सुविधां प्रति गच्छन्ति इति सः अजोडत्।

अधिकारिणां मते सङ्घस्य जनसमूहः २.५ लक्षं अतिक्रान्तवान्, अनुमतसीमा तु ८०,००० जनाः आसन् ।