नवीदिल्ली- शिक्षितानां नगरीयपुरुषाणां आर्धाधिकाः कदापि स्वसहभागिनां कृते मासिकधर्मस्वच्छतासामग्रीः न क्रीतवन्तः, चतुर्णां महिलानां मध्ये त्रीणि तु स्वपत्नैः सह मासिकधर्मविषये चर्चां कर्तुं सहजतां न प्राप्नुवन्ति इति सर्वेक्षणेन ज्ञातम्। मा अनुभूय।

सदाबहार-मासिकधर्मस्वच्छतासर्वक्षणे १८-३५ वर्षाणां जनानां ७,८०० तः अधिकाः प्रतिक्रियाः प्राप्ताः, येषु प्रायः १,००० पुरुषाः अपि आसन् – येषु अधिकांशः स्नातकपदवीं वा उच्चतरं वा उपाधिं सम्पन्नवान् आसीत्

यथा विश्वं वैश्विकमासिकधर्मस्वच्छतादिवसस्य आन्दोलनं आचरति तथा भारतस्य स्त्रीस्वच्छताब्राण्ड् एवरटीन् इत्यनेन नवमवार्षिकमासिकधर्मस्वच्छतासर्वक्षणस्य निष्कर्षाः प्रकाशिताः।

निष्कर्षानुसारं ८८.३ प्रतिशतं पुरुषाः अवधिषु स्वसहभागिनः भारं न्यूनीकर्तुं अतिरिक्तं गृहकार्यं न कुर्वन्ति ।

एतदपि ज्ञातं यत् ६९.८ प्रतिशतं पुरुषाः सामाजिककलङ्केन स्वस्त्रीसहभागिभिः सह मासिकधर्मविषये चर्चा कर्तुं कठिनं भवति इति मन्यन्ते, ६५.३ प्रतिशतं जनाः तु पुरुषाणां मासिकधर्मस्य विषये सम्यक् सूचना भवितुमर्हति इति मन्यन्ते शिक्षणस्य विषये अधिकं बलं दातव्यम्।सर्वक्षणेन ज्ञातं यत् चतुर्णां महिलानां मध्ये त्रीणि भर्त्रा सह मासिकधर्मविषये चर्चां कर्तुं सहजतां न अनुभवन्ति।

मासिकधर्मविषये सर्वेक्षणे पुरुषान् समावेशयितुं एतत् कदमः केषाञ्चन धारणानां परिवर्तनं कर्तुं साहाय्यं कृतवान् यतः ४१.३ प्रतिशतं जनाः सर्वेक्षणे भागं गृहीत्वा मासिकधर्मस्य विषये स्वयमेव शिक्षितुं प्रतिज्ञां कृतवन्तः, यदा तु २७.७ प्रतिशतं जनाः अवदन् यत् ते मासिकधर्मस्य समये स्वसहभागिनः आवश्यकताः श्रोष्यन्ति, समर्थनं च दास्यन्ति इति सर्वेक्षणप्रतिवेदनम् उक्तवान्‌।

तत्र अपि उक्तं यत् अन्ये २१.२ प्रतिशताः पुरुषाः अस्मिन् विषये स्वसहभागिभिः सह अधिकं मुक्ततया संवादं करिष्यन्ति इति अवदन् ।

पान हेल्थकेयरस्य मुख्यकार्यकारी चिराग पानः अवदत् यत् पुरुषाः स्पष्टतया भागं ग्रहीतव्याः "अहं वास्तवमेव अवधि-अनुकूलस्य विश्वस्य दृष्टिः साकारं कर्तुम् इच्छामि" इति।

“अवधि-अनुकूलस्य जगतः लक्ष्यं प्राप्तुं न शक्यते यदि विश्वस्य अर्धजनसंख्या अवधिविषये चिन्तिता अथवा अशिक्षिता भवति।भारतसदृशे समाजे यत्र वर्जनाभिः पुरुषाणां कृते मासिकधर्मस्य आदर्शरूपेण स्वीकारः कठिनः भवति, तत्र वयं क अस्मिन् वर्षे अस्माकं सदाहरितमासिकधर्मस्वच्छतासर्वक्षणे पुरुषभागित्वं समावेश्य विनयशीलः आरम्भः” इति ।

एवरटीन् इत्यस्य निर्मातारः वेट् एण्ड् ड्राई पर्सनल केयर इत्यस्य मुख्यकार्यकारी हरिओम त्यागी इत्यनेन उक्तं यत् एतेषु प्रतिक्रियासु पुरुषाणां मध्ये मासिकधर्मस्य विषये अधिका जागरूकता निर्मातुं आवश्यकता अपि बोधिता अस्ति।

"प्रायः ९० प्रतिशताः महिलाः अवदन् यत् ते स्वपित्रा वा भ्रात्रा वा मासिकधर्मस्य विषये चर्चां कर्तुं सहजतां न अनुभवन्ति, चतुर्णां महिलानां मध्ये त्रीणि (७७.४ प्रतिशतं) भर्त्रा सह चर्चां कर्तुं सहजतां अनुभवन्ति। सा अवदत् यत् केवलं ८.४ प्रतिशतं महिलाः एव स्वस्य मासिकधर्मसम्बद्धविषयेषु पुरुषसहकारिभिः सह चर्चां कर्तुं सहजतां अनुभवन्ति ।