नवीदिल्ली, १९७५ तमे वर्षे आपत्कालस्य घोषणायाः दिवसस्य २५ जूनदिनाङ्कं 'संविधानहत्यादिवासः' इति रूपेण आचरितुं सर्वकारेण निर्णयः कृतः यत् तेषां "विशालयोगदानस्य" स्मरणार्थं ये कालस्य अमानवीयवेदनाः सहन्ते स्म इति केन्द्रीयगृहमन्त्री अमितशाहः घोषितवान् शुक्रवासरे।

सः अपि अवदत् यत् 'संविधानहत्यादिवासस्य' पालनेन प्रत्येकस्मिन् भारतीये व्यक्तिगतस्वतन्त्रतायाः लोकतन्त्रस्य रक्षणस्य च शाश्वतज्वाला जीविता भविष्यति, अतः काङ्ग्रेससदृशाः "तानाशाहीशक्तयः" "ताः भयानकाः पुनरावृत्तिः" कर्तुं न शक्नुवन्ति।

केन्द्रीयगृहमन्त्रालयेन शुक्रवासरे जारीकृते राजपत्रसूचनायां टिप्पणीकृतं यत् १९७५ तमे वर्षे जूनमासस्य २५ दिनाङ्के आपत्कालस्य घोषणा अभवत्, तदनन्तरं "तत्कालीनसर्वकारेण सत्तायाः स्थूलदुरुपयोगः अभवत्, भारतस्य जनाः अतिरेकाः अत्याचाराः च अभवन्" इति

भारतस्य जनानां संविधाने, तस्य लचीलप्रजातन्त्रस्य सामर्थ्ये च स्थायिविश्वासः अस्ति इति तत्र उक्तम्।

"अतः आपत्काले सत्तायाः स्थूलदुरुपयोगस्य दुःखं प्राप्य युद्धं कृतवन्तः सर्वेषां कृते श्रद्धांजलिम् अर्पयितुं भारतस्य जनान् पुनः प्रतिबद्धं कर्तुं च भारतसर्वकारः २५ जून दिनाङ्कं 'संविधानहत्यादिवासः' इति घोषयति।" सत्तायाः स्थूलः दुरुपयोगः, भविष्ये" इति सूचनायां उक्तम्।

शाहः अवदत् यत् १९७५ तमे वर्षे जूनमासस्य २५ दिनाङ्के तत्कालीनप्रधानमन्त्री इन्दिरा गान्धी "तानाशाही मानसिकतायाः बेशर्मप्रदर्शनेन राष्ट्रे आपत्कालस्य आरोपणं कृत्वा भारतस्य लोकतन्त्रस्य आत्मानं गले गलितवती" इति

लक्षशः जनाः स्वस्य दोषं विना सलाखयोः पृष्ठतः क्षिप्ताः, माध्यमानां स्वरः च मौनम् अभवत् इति सः अवदत्।

"भारतसर्वकारेण प्रतिवर्षं जूनमासस्य २५ दिनाङ्कः 'संविधानहत्यादिवासः' इति नाम्ना आचरितुं निर्णयः कृतः अस्ति।" १९७५ तमे वर्षे आपत्कालस्य अमानवीयवेदनाः सहन्तः सर्वेषां विशालयोगदानस्य स्मरणम् अयं दिवसः भविष्यति" इति सः एक्स इत्यत्र प्रकाशितेन पोस्ट् मध्ये अवदत्।

"पीएम श्री @narendramodi जी इत्यस्य नेतृत्वे सर्वकारेण कृतः निर्णयः दमनकारीसर्वकारस्य हस्तेन अव्याख्यातप्रताडनानां सामनां कृत्वा अपि लोकतन्त्रस्य पुनरुत्थानाय संघर्षं कृतवन्तः कोटिकोटिजनानाम् भावनां सम्मानयितुं उद्दिष्टः अस्ति।"