अक्षयकुमारः पुनः सरफिरा-चलच्चित्रे अस्ति, यत् २०२० तमे वर्षे प्रदर्शितस्य कोङ्गारा-नगरस्य तमिल-चलच्चित्रस्य 'सूरारै पोट्त्रु' इत्यस्य पुनर्निर्माणम् आसीत्, यत् स्वयं जी.आर.गोपीनाथस्य संस्मरणग्रन्थस्य 'सिम्पली फ्लाई: ए डेक्कन् ओडिसी' इत्यस्य रूपान्तरणम् आसीत् १५५ निमेषात्मकं चलच्चित्रं एकस्य पुरुषस्य अनुसरणं करोति यः न्यूनावस्थायाः जनानां कृते किफायती विमानसेवाः निर्मातुं प्रस्थानं करोति, यदा अपि अनेके शत्रवः बाधां कर्तुं प्रयतन्ते ।

वीर म्हत्रे इत्यस्य (अक्षयकुमारस्य) जीवनस्य रूपरेखां दर्शयितुं चलच्चित्रं क्रमेण गच्छति । सः भारतीयवायुसेनायाः पूर्वविमानचालकः अस्ति, अल्पलाभस्य वाहकविमानसेवायाः आरम्भस्य स्वप्नं च पश्यति । सः जाज एयरलाइन्स् इत्यस्य स्वामी परेशगोस्वामी (परेश रावल) इत्यस्य मूर्तिं करोति । सः विवाहयोग्यवयसः अतीतः अस्ति।

एकदा बहु कनिष्ठा रानी (राधिका मदन) तस्याः परिवारेण सह विवाहप्रस्तावस्य वार्तायां स्वगृहं गच्छन्ति, यद्यपि वीरः पूर्वं बहुवारं तेषां प्रस्तावम् अङ्गीकृतवान् आसीत् एकः अग्निमयः रानी यः स्वस्य बेकरी उद्घाटयितुम् इच्छति सः तस्य उपरि प्रभावं त्यजति तथा च यदि सः विमाननव्यापारे प्रवेशं कर्तुं गम्भीरः अस्ति तर्हि स्वस्य कृते लक्ष्यं निर्धारयितुं प्रेरयति। तौ गपशपं कुर्वतः वीरः च तया सह स्वजीवनदुःखानि विभजति। राणी वीरेण मुग्धा भवति, तौ ग्रन्थिं बद्धुं निश्चयं कुर्वतः ।रानी इत्यनेन अण्डीकृतः वीरः अधिकं दृढनिश्चयः भवति तथा च स्वस्य विमानसेवायाः आरम्भार्थं स्वस्य कमाण्डिंग् आफिसर नायडु (आर. सारथकुमार) इत्यस्मात् पूर्वसेवकऋणार्थम् आवेदनं करोति परन्तु तस्य अङ्गीकारः भवति। सः विद्रोही बालकः इति वर्धमानः पित्रा सह कठिनः विवादपूर्णः च सम्बन्धः आसीत् । सः प्रायः नायडुना अपि भर्त्सितः भवति।

एकदा परेशस्य समानविमानयाने सः तस्य सह वार्तालापं कर्तुं प्रयतते, तेषां मिलित्वा न्यूनलाभयुक्तं वाहकं आरभ्यत इति प्रस्तावः च करोति । परेशः तु मन्यते यत् दरिद्रैः धनिकैः सह यात्रा न कर्तव्या, तस्य अपमानं च करोति । एकस्य उद्यमपुञ्जसंस्थायाः प्रमुखः प्रकाशबाबूः (प्रकाशबेलवाडी) परेशेन सह वीरस्य वार्तालापं श्रुत्वा तौ तस्य व्यापारयोजनायाः चर्चां कुर्वतः। इदानीं वीर्-कम्पनी बोइङ्ग्-विमानं न्यूनमूल्येन पट्टे दातुं योजनां करोति ।

स्वस्य धनस्य स्वीकृतेः अनन्तरं वीरः अनुज्ञापत्रं प्राप्तुं नागरिकविमाननमहानिदेशालयस्य (DGCA) अधिकारिभिः सह मिलितुं प्रयतते परन्तु तस्य साक्षात्कारस्य अवसरः न दीयते असहायः हृदयविदारितः वीरः भारतस्य राष्ट्रपतिं ए.पी.जे.अब्दुलकलाम् इत्यनेन सह मिलति, अनुज्ञापत्रं प्राप्तुं च तस्य साहाय्यं याचते, सफलः च भवति।यदा तस्य पिता मृत्युशयने भवति, सः च गृहं प्रति विमानयानं बुकं कर्तुं प्रयतते तदा तस्य कृते व्यापारिकवर्गस्य टिकटं क्रेतुं पर्याप्तं धनं नास्ति तथा च गृहं प्राप्तुं प्रस्थानं विलम्बयति परन्तु तस्य पिता म्रियते एषा दुःखदघटना तस्य महत्त्वाकांक्षां जनयति यत् सः अल्पलाभस्य वाहकविमानसेवाम् आरभ्यत इति ।

विरस्य लक्ष्यस्य प्राप्तौ अनेकाः बाधाः सन्ति । प्रत्येकं असफलः भवति तदा सः शीतलं नष्टं करोति परन्तु पुनः युद्धं कर्तुं उत्तिष्ठति ।

सः यत् पात्रं अभिनयति, अक्षयकुमारः, इव अपि इदं प्रतीयते यत् असंख्य-फ्लॉप्स्-इत्यनेन तस्य कदापि न वदन्-मरी-भावनायाः वधं न कर्तुं निश्चितः अस्ति तथा च अग्रे सारयितुं कुक्कुर-धैर्येन अधिकं दृढनिश्चयः भवति |. अत्र सः सर्वान् पेटीषु टिक् कृत्वा बक्स् आफिस सफलतायाः गारण्टीं ददाति यत् कथने यावन्तः घटकाः सम्भवतः समाविष्टुं शक्नुवन्ति: सः स्मार्टः, दुष्कृतस्य विरुद्धं अवज्ञां कुर्वन्, व्यक्तिगतं लक्ष्यं च अस्ति, कदापि सम्झौतां कर्तुं स्वसिद्धान्तान् न नमति। तस्य उपरि सः टोपीबिन्दौ आकस्मिकं जिग् कर्तुं शक्नोति, तथा च कस्यापि भ्रष्टस्य अन्यायपूर्णस्य वा प्राधिकारिणः पराक्रमं युद्धं कर्तुं शक्नोति। बहु उत्साही कनिष्ठां च राधिकायाः ​​रोमान्सं कुर्वन् सः वृद्धः दृश्यते इति महत्त्वाकांक्षायाः कारणात् विवाहं तिरस्कृतवान् इति सुस्थापितम् अस्ति ।सः प्रत्येकं फ्रेमं हॉग् कृत्वा एकपुरुषसेनारूपेण शो चालयति। अनेकदृश्येषु सः प्रचुरं अश्रुपातं करोति, तस्य पूर्णरूपेण मगः पर्दायां ज्वलति चेत् अधिकं हास्यकरः दृश्यते । तस्याः पूर्ववर्तीषु सर्वेषु चलच्चित्रेषु मदनः विरले एव व्यावसायिकनटवत् स्वस्य चरित्रस्य त्वचायां प्रविशति, यद्यपि तस्याः प्रति न्याय्यं वक्तुं शक्यते यत् सा रानीरूपेण चिह्नं त्यजति एव

षड्यंत्रकारी व्यापारी इति नाम्ना रावलः उत्तमः प्रहरी अस्ति। सः बहुवारं पूर्वम् एतादृशीः दुष्टचित्ताः भूमिकाः निर्वहति । बहु परिचितक्षेत्रे प्रवेशं कृत्वा अपि तस्य आज्ञाकारी उपस्थितिः भवति, प्रभावं सृजति च गच्छति।

चलचित्रम् अतीव दीर्घम् अस्ति यत्र भावुकता सर्वत्र धावति, तथा च भवन्तं चिन्तयति यत् सूक्ष्मता अस्मान् उच्च-डेसिबल-आक्रमणं सहितुं यातनाम् उद्धारयितुं शक्नोति स्म वा इति। तत्र रागात्मकदृश्यानि सन्ति ये तेषां प्राप्त्यर्थं प्रवृत्तस्य नाटकीयप्रभावस्य अल्पं मूल्यं योजयन्ति । निकेथ् बोम्मिरेड्डी इत्यस्य छायाचित्रणं सम्यक् अस्ति।मूलचलच्चित्रे अग्रणी भूमिकां निर्वहन् सूर्यस्य विशेषः उपस्थितिः तस्य प्रशंसकानां कृते अतिरिक्तं सौभाग्यं भवति ।

जी.वी.प्रकाशकुमारस्य, तनिष्कबागची, सुहित अभिनकरस्य च गीतानि सङ्गीतेन सेट् कृतानि सन्ति किन्तु जी.वी.प्रकाशकुमारस्य समग्रपृष्ठभूमिस्कोरः अत्यधिकं उच्चैः भवति, कस्यापि दृश्यस्य प्रभावं च क्षतिं करोति।

निर्देशकः सुधा कोंगाराकलाकार : अक्षय कुमार, राधिका मदन, परेश रावल, सीमा, विश्वास, सौरभ गोयल।

छायाचित्रणम् : निकेथ बोम्मिरेड्डी

अवधिः १५५ मिनिट्संगीत: जी.वी.प्रकाश कुमार

ating: **१/२