नवीदिल्ली [भारत], NEET-UG परीक्षायां अनियमितानां उल्लेखं कुर्वन् राष्ट्रपतिः द्रौपदी मुर्मू गुरुवासरे अवदत् यत् कागजस्य लीकस्य हाले घटितानां घटनानां न्यायपूर्णं अन्वेषणं कर्तुं तथा च दोषिणां कठोरदण्डं दातुं सर्वकारः प्रतिबद्धः अस्ति।

उभयोः सदनयोः संयुक्तं अधिवेशनं सम्बोधयन् राष्ट्रपतिः अवदत् यत्, "देशस्य युवानः स्वप्रतिभां प्रदर्शयितुं पर्याप्तं अवसरं प्राप्नुयुः इति सुनिश्चित्य सर्वकारस्य निरन्तरप्रयासः अस्ति। मम सर्वकारः अद्यतनघटनानां न्यायपूर्णं अन्वेषणं कर्तुं प्रतिबद्धः अस्ति।" of paper leaks as well as stringent punishment for the guilty. " " .

नीट्-यूजी परीक्षां कृतवती राष्ट्रियपरीक्षणसंस्थायाः (एनटीए) परीक्षासु कथिता अनियमिततायाः कारणात् आलोचनायाः सामनां कुर्वती अस्ति। एतेन देशे सर्वत्र अनेके विरोधाः अभवन्, आन्दोलनकारिणः, राजनैतिकदलानि च एनटीए-सङ्घस्य विघटनस्य आग्रहं कृतवन्तः ।राष्ट्रपतिना नागरिकतासंशोधनकानूनस्य प्रकाशनं कृत्वा उक्तं यत्, भविष्यस्य निर्माणार्थं प्रयत्नाः सह भारतस्य धरोहरं संस्कृतिं च पुनः स्थापयति।

"मम सर्वकारेण सीएए-कायदानानुसारं शरणार्थीनां नागरिकतां दातुं आरब्धम्। सीएए-अन्तर्गतं नागरिकतां प्राप्तानां परिवारानां कृते उत्तमं भविष्यं कामयामि। मम सर्वकारः भविष्यस्य निर्माणार्थं प्रयत्नाभिः सह भारतस्य धरोहरं संस्कृतिं च पुनः स्थापयति। सा अवदत्।

"अधुना एव नालन्दाविश्वविद्यालयस्य व्यावसायिकपरिसररूपेण नूतनः अध्यायः तस्मिन् योजितः। नालंदा केवलं विश्वविद्यालयः एव नासीत्, मूलभूतज्ञानस्य केन्द्रत्वेन भारतस्य गौरवपूर्णस्य अतीतस्य प्रमाणम् आसीत्। मम विश्वासः अस्ति यत् नूतना नालंदा।" भारतं वैश्विकज्ञानकेन्द्रं कर्तुं विश्वविद्यालयः सहायकः सिद्धः भविष्यति" इति राष्ट्रपतिः मुर्मूः अपि अवदत्।१९७५ तमे वर्षे तत्कालीनप्रधानमन्त्री इन्दिरागान्धी इत्यस्याः नेतृत्वे 'आपातकालस्य' कार्यान्वयनस्य आलोचनां कुर्वन् राष्ट्रपतिः अवदत् यत्, "आपातकालः संविधानस्य उपरि प्रत्यक्षप्रहारस्य बृहत्तमः अन्धकारमयः च अध्यायः आसीत् । आपत्कालस्य समये सम्पूर्णः देशः अराजकतायां निमग्नः अभवत्, परन्तु।" एतादृशानां असंवैधानिकशक्तीनां विरुद्धं राष्ट्रं विजयी अभवत्” इति ।

सा अपि अवदत् यत् अधुना भारतं वर्तमानानाम् आवश्यकतानां मनसि कृत्वा स्वस्य कृषिव्यवस्थां परिवर्तयति।

"मम सर्वकारेण देशस्य कृषकाणां कृते पीएम किसानसम्माननिधि इत्यस्य अधीनं ३.२० लक्षकोटिरूप्यकाणि प्रदत्तानि। मम सर्वकारस्य नूतनकार्यकालस्य आरम्भात् आरभ्य २०,००० कोटिरूप्यकाणां अधिका राशिः कृषकाणां कृते स्थानान्तरिता अस्ति। सर्वकारेण कृता अस्ति।" also made a record increase in the MSP for Kharif crops अद्यतन भारतं स्वस्य वर्तमान आवश्यकतां मनसि कृत्वा स्वस्य कृषिव्यवस्थां परिवर्तयति" इति राष्ट्रपतिः अवदत्।"अधुना विश्वे जैविकपदार्थानाम् आग्रहः तीव्रगत्या वर्धमाना अस्ति। भारतीयकृषकाणां कृते एतस्याः माङ्गल्याः पूर्तये पूर्णक्षमता वर्तते। अतः प्राकृतिककृषेः, तत्सम्बद्धानां च उत्पादानाम् आपूर्तिशृङ्खलां सर्वकारः एकीकृत्य वर्तते। भारतस्य उपक्रमेण सम्पूर्णे विश्वे अस्ति।" celebrated International Millet Day in the year 2023. भवान् दृष्टवान् यत् अधुना सम्पूर्णे विश्वे अन्तर्राष्ट्रीययोगदिवसः अपि आचरितः अस्ति" इति सा अजोडत्।

सा अवदत् यत् सशस्त्रसेनासु सुधारस्य प्रक्रिया निरन्तरं युद्धसज्जं भवतु इति।

"समर्थस्य भारतस्य कृते अस्माकं सशस्त्रसेनायाः आधुनिकता अत्यावश्यकी अस्ति। युद्धस्य सम्मुखे वयं सर्वोत्तमाः भवेयुः - एतत् सुनिश्चित्य सशस्त्रसेनासु सुधारस्य प्रक्रिया निरन्तरं गन्तव्या। एतया मानसिकतायाः सह मम सर्वकारेण अनेकाः गृहीताः।" महत्त्वपूर्णपदार्थाः विगत 10 वर्षेषु।सा अवदत् यत् विकसितभारतस्य निर्माणार्थं निर्धनानाम्, युवानां, महिलानां, कृषकाणां च कृते प्रत्येकस्य सर्वकारीययोजनायाः लाभं प्रदातुं सर्वकारस्य उद्देश्यम् अस्ति।

"देशस्य निर्धनाः, युवानः, महिलाः, कृषकाः च सशक्ताः भवन्ति तदा एव विकसितभारतस्य निर्माणं सम्भवति। अतः तेभ्यः मम सर्वकारेण सर्वोच्चप्राथमिकता दीयते। तेभ्यः प्रत्येकस्य सर्वकारीययोजनायाः लाभं प्रदातुं वयं लक्ष्यं कुर्मः। भारतम्।" इच्छया कार्यं कुर्वन् अस्ति यत् एकः अपि व्यक्तिः सर्वकारीययोजनाभ्यः बहिः न त्यक्तव्यः इति सर्वकारीययोजनानां कारणात् एव विगतदशवर्षेषु २५ कोटि भारतीयाः दारिद्र्यात् बहिः आगताः इति सा अवदत्।

स्वच्छ भारत अभियानं प्रकाशयन् राष्ट्रपतिः यत् अस्य अभियानस्य कारणात् निर्धनानाम् जीवनस्य गौरवं तेषां स्वास्थ्यं च राष्ट्रियमहत्त्वस्य विषयः अभवत्।"मम सर्वकारः दिव्याङ्गभ्रातृभगिनीनां कृते किफायतीनां स्वदेशीयानां च सहायकयन्त्राणां विकासं कुर्वन् अस्ति। मम सर्वकारः श्रमिकाणां कृते सामाजिकसुरक्षायोजनानां एकीकरणं कुर्वन् अस्ति। डिजिटल इण्डिया तथा डाकघरस्य जालस्य उपयोगेन दुर्घटना-जीवनबीमायाः कवरेजं वर्धयितुं कार्यं क्रियते।" स्वच्छ भारत अभियाने निर्धनानाम् जीवनस्य गौरवस्य, तेषां स्वास्थ्यस्य च राष्ट्रियमहत्त्वस्य विषयः कृतः अस्ति, प्रथमवारं देशे कोटिशः निर्धनजनानाम् कृते शौचालयस्य निर्माणं कृतम् अस्ति एते प्रयत्नाः अस्मान् तदर्थं खेदं जनयन्ति अद्य देशः महात्मागान्धिनः आज्ञां यथार्थतया अनुसरति" इति सा अवदत्।

राष्ट्रपति मुर्मू इत्यनेन उक्तं यत् विरोधस्य सामनां कृत्वा अपि विगतदशवर्षेषु ये विविधाः सुधाराः कृताः ते देशस्य लाभाय भवन्ति, ते च कालस्य परीक्षां स्थातुं शक्नुवन्ति।

"मम सर्वकारः एकः अपि निर्णयं कर्तुं गच्छति, ७० वर्षाणाम् उपरि आयुषः सर्वेऽपि वृद्धाः आयुष्मानभारतयोजनायाः अन्तर्गतं निःशुल्कचिकित्सायाः लाभं प्राप्नुयुः। नित्यं विरोधस्य, पूर्वाग्रहस्य, मानसिकतायाः, संकीर्णस्वार्थस्य च कारणात् लोकतन्त्रस्य मूलभूतभावना अस्ति।" been greatly harmed.एतेन संसदः अपि च देशस्य विकासयात्रा अपि प्रभाविता भवति" इति सा अवदत्।"गतदशवर्षेषु एतादृशाः बहवः सुधाराः कृताः, येन अद्यत्वे देशस्य लाभः भवति। यदा एतानि सुधारणानि क्रियन्ते स्म तदा तेषां विरोधः आसीत् किन्तु एते सर्वे सुधाराः कालपरीक्षायां स्थिताः। अद्य जीएसटी औपचारिकतां प्राप्तुं माध्यमं निर्माति।" भारतस्य अर्थव्यवस्था, व्यापारं व्यापारं च सुलभं कर्तुं एप्रिलमासे प्रथमवारं जीएसटी-सङ्ग्रहः २ लक्षकोटिरूप्यकाणां स्तरं अतिक्रान्तवान् इति राष्ट्रपतिः अजोडत्।