विधानसभासीटत्रयस्य उपनिर्वाचनविषये प्रश्नस्य उत्तरं दत्त्वा मुख्यमन्त्री स्वतन्त्रविधायकानां त्यागपत्रेण एतानि आसनानि रिक्तानि अभवन् इति दर्शितवान्।

एतेषां विधायकानां सत्तापक्षस्य वा विपक्षस्य वा समर्थनस्य विकल्पः अस्ति इति सः बोधयति स्म । मुख्यमन्त्री तेषां त्यागपत्रस्य, कदाचारेषु तेषां संलग्नतायाः, सदस्यतायाः विक्रयणस्य च पृष्ठतः कारणानि अन्विषत् ।

“एतानि कारणानि जनसामान्यं प्रति प्रकटितव्यानि। अधुना पश्यामः ते भाजपा-टिकटेषु उपनिर्वाचनं युद्धं कुर्वन्ति” इति ।

मुख्यमन्त्री मतदातानां समक्षं प्रश्नं कृतवान् यत् पञ्चवर्षीयकार्यकालाय निर्वाचिताः एते पूर्वविधायकाः किमर्थं तेषां उपरि उपनिर्वाचनं बाध्यं कर्तुं चितवन्तः इति।

जम्मू-कश्मीरस्य रेसी-मण्डले तीर्थयात्रिकान् वहन्त्याः बसयाने आतङ्कवादीनां आक्रमणस्य निन्दां मुख्यमन्त्री अकरोत् यस्मिन् नव जनाः कायरता-कार्यम् इति उक्त्वा स्वप्राणान् त्यक्तवन्तः।