भुवनेश्वरः, नवीनाः प्रौद्योगिकीविकासाः समाजाय क्षमतां प्रदास्यन्ति, परन्तु तत्सह, ते मानवतायाः कृते नूतनानि आव्हानानि अपि सृजन्ति इति राष्ट्रपतिः द्रौपदी मुर्मू मंगलवासरे अवदत्।

मुर्मूः भुवनेश्वरस्य राष्ट्रियविज्ञानशिक्षासंशोधनसंस्थानस्य (NISER) १३ तमे स्नातकसमारोहं सम्बोधयन् आसीत् ।

"अद्य विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे अतीव द्रुतगतिना परिवर्तनं भवति। विज्ञानस्य वरदानेन सह तस्य शापस्य खतरा सर्वदा वर्तते। तथैव नूतनाः प्रौद्योगिक्याः विकासाः मानवसमाजाय सामर्थ्यं प्रदास्यन्ति, परन्तु तत्सहकालं।" , ते मानवतायाः कृते अपि नूतनानि आव्हानानि सृजन्ति" इति सा अवदत्।

जीनसम्पादनं सुलभं कृत्वा CRISPR-Cas9 इत्यस्य उदाहरणं उद्धृत्य राष्ट्रपतिः अवदत् यत्, "एषा प्रौद्योगिकी अनेकानां असाध्यरोगाणां समाधानं प्रति महत् सोपानम् अस्ति। तथापि नैतिकसामाजिकविषयेषु सम्बद्धाः समस्याः अपि एतस्य उपयोगेन उत्पद्यन्ते" इति तन्त्रज्ञान।"

जननात्मककृत्रिमबुद्धेः (AI) क्षेत्रे प्रगतेः कारणात् गहननकलीयाः समस्या, अनेकानि नियामकचुनौत्यं च अग्रे आगच्छन्ति इति सा अवदत्।

मुर्मू इत्यनेन उक्तं यत् विज्ञानस्य तर्कशीलतां परम्परायाः मूल्यानि च समन्वययित्वा निसरः अग्रे गच्छति इति ज्ञात्वा सा प्रसन्ना अस्ति।

छात्राः स्वव्यापारे प्राप्तैः उपलब्धिभिः सह स्वसामाजिककर्तव्यं अपि पूर्णजवाबदेहीपूर्वकं निर्वहन्ति इति मुर्मूः आशासितवान् ।

"महात्मा गान्धी इत्यनेन सप्त सामाजिकपापाः परिभाषिताः, तेषु एकं निर्दयविज्ञानम्। अर्थात् मानवतायाः प्रति संवेदनशीलतां विना विज्ञानस्य प्रचारः पापं करणं इव अस्ति" इति सा छात्रान् एतत् सन्देशं स्मर्तुं उपदेशं दत्तवती।

"मौलिकविज्ञानक्षेत्रे प्रयोगाः, अनुसन्धानं च प्रायः परिणामं प्राप्तुं बहुकालं गृह्णाति। बहुवर्षेभ्यः निराशायाः सामनां कृत्वा बहुवारं सफलताः प्राप्ताः" इति सा अपि अवदत्।

अध्यक्षः छात्रान् अवदत् यत् यदा तेषां धैर्यस्य परीक्षा भवति तदा ते एतादृशं चरणं गन्तुं शक्नुवन्ति परन्तु ते कदापि निरुत्साहिताः न भवेयुः।

मुर्मू छात्रान् सल्लाहं दत्तवान् यत् मौलिकसंशोधनस्य विकासः अन्येषु क्षेत्रेषु अपि अत्यन्तं लाभप्रदः सिद्धः भवति इति सर्वदा स्मर्यताम्।

राष्ट्रपतिः कार्यक्रमस्य अनुसरणं कृत्वा राज्यं त्यक्तवती, ओडिशा-नगरस्य चतुर्दिवसीययात्रायाः समाप्तिम् अकरोत् । राज्यपालः रघुबरदासः मुख्यमन्त्री मोहनचरणमाझी च तया सह विमानस्थानकं प्रति गतवन्तौ ।