नवीदिल्ली, सर्वोच्चन्यायालयः १० जुलै दिनाङ्के स्वस्य गतवर्षस्य निर्णयस्य समीक्षां याचकानां समूहस्य विषये विचारं कर्तुं निश्चितः अस्ति यत् समलैङ्गिकविवाहाय कानूनी मान्यतां दातुं न अस्वीकृतवान्।

सर्वोच्चन्यायालयस्य जालपुटे अपलोड् कृते १० जुलै दिनाङ्कस्य कारणसूच्यानुसारं मुख्यन्यायाधीशः डी वाई चन्द्रचूडस्य नेतृत्वे पञ्चन्यायाधीशपीठः गतवर्षस्य १७ अक्टोबर्-दिनाङ्कस्य निर्णयस्य समीक्षां याचनां कृत्वा कक्षे एव विचारयिष्यति।

अभ्यासानुसारं समीक्षायाचनानि पञ्चन्यायाधीशपीठिकाभिः कक्षे एव मन्यन्ते।

सीजेआइ इत्यस्य अतिरिक्तं पीठस्य अन्ये सदस्याः न्यायाधीशाः संजीव खन्ना, हिमा कोहली, बी वी नागरथना, पी एस नरसिंहः च भविष्यन्ति।

समलैङ्गिकाधिकारकार्यकर्तृणां कृते विघ्नरूपेण सर्वोच्चन्यायालयेन गतवर्षस्य अक्टोबर्-मासस्य १७ दिनाङ्के समलैङ्गिकविवाहस्य कानूनीमान्यतां दातुं नकारितम् आसीत्, यत् कानूनेन मान्यताप्राप्तानाम् अपवादं विहाय विवाहस्य "कोऽपि अयोग्यः अधिकारः" नास्ति इति

सर्वोच्चन्यायालयेन तु विचित्रजनानाम् अधिकाराणां कृते सशक्तं पिच कृतम् आसीत् येन तेषां कृते अन्येभ्यः उपलभ्यमानानां वस्तूनाम् सेवानां च प्रवेशे भेदभावस्य सामना न भवति, सर्वेषु जिल्हेषु 'गरिमा ग्रेह' इति नाम्ना प्रसिद्धाः सुरक्षितगृहाणि आश्रयं दातुं उत्पीडनस्य हिंसायाः च सामनां कुर्वन्तः समुदायस्य सदस्याः समर्पिताः हॉटलाइनसङ्ख्याः च येषां उपयोगं ते कष्टस्य सन्दर्भे कर्तुं शक्नुवन्ति स्म।

विषमलैङ्गिकसम्बन्धेषु हिजड़ानां विद्यमानवैधानिकप्रावधानानाम् अन्तर्गतं विवाहस्य स्वतन्त्रता, अधिकारः च भवति इति धारयन् शीर्षन्यायालयेन विवाहस्य अथवा नागरिकसंयोगस्य सदृशस्य संयोगस्य अधिकारस्य कानूनी मान्यतायाः अधिकारः अथवा सम्बन्धाय कानूनी दर्जाप्रदानस्य अधिकारः उक्तः आसीत् केवलं "अभिनयितनियमस्य" माध्यमेन एव कर्तुं शक्यते ।

सीजेआई चन्द्रचूडस्य नेतृत्वे पञ्चन्यायाधीशानां संविधानपीठेन समलैङ्गिकविवाहस्य कानूनीस्वीकृतिं याचयन्तः २१ याचिकानां समूहे चत्वारि पृथक् पृथक् निर्णयाः प्रदत्ताः आसन्।

पञ्च न्यायाधीशाः अपि एकमताः आसन् यत् विशेषविवाहकानूनस्य अन्तर्गतं समलैङ्गिकविवाहस्य कानूनी मान्यतां दातुं न अस्वीकृतवन्तः तथा च एतादृशसंयोगस्य प्रमाणीकरणार्थं कानूनस्य परिवर्तनं संसदस्य परिधिमध्ये एव इति अवलोकितवन्तः

यत्र सीजेआइ-संस्थायाः पृथक् २४७ पृष्ठीयः निर्णयः लिखितः आसीत्, तत्र न्यायाधीशः संजयकिशनकौलः (निवृत्तेः अनन्तरं) १७ पृष्ठीयं निर्णयं लिखितवान् यस्मिन् सः न्यायमूर्तिः चन्द्रचूडस्य मतैः सह व्यापकरूपेण सहमतः आसीत्

स्वस्य न्यायाधीशस्य हिमाकोहली च कृते ८९ पृष्ठीयनिर्णयस्य लेखकः न्यायाधीशः एस रविन्द्रभाट् (सेवानिवृत्तः) क्वीयरदम्पतीनां कृते दत्तकग्रहणनियमानां प्रयोज्यताविषये सहितं सीजेआइ-द्वारा प्राप्तैः कतिपयैः निष्कर्षैः सह असहमतः आसीत्

न्यायमूर्तिः पी.एस.

न्यायाधीशाः सर्वसम्मताः आसन् यत् विचित्रता स्वाभाविकी घटना अस्ति न तु "नगरीयः अभिजातवर्गः वा" इति ।

स्वस्य निर्णये सीजेआइ इत्यनेन सॉलिसिटर जनरल तुषार मेहता इत्यनेन आश्वासनं अभिलेखितं यत् केन्द्रं मन्त्रिमण्डलसचिवस्य अध्यक्षतायाः समितिं गठयिष्यति यस्य उद्देश्यं भवति यत् क्वीयर दम्पतीनां अधिकारस्य व्याप्तिः परिभाषितुं स्पष्टीकरणं च भवति ये संघे सन्ति।

LGBTQIA++ अधिकारकार्यकर्तारः, ये २०१८ तमे वर्षे सर्वोच्चन्यायालये एकं प्रमुखं कानूनीयुद्धं जित्वा सहमतिपूर्वकं समलैङ्गिकमैक्सं अपराधमुक्तं कृतवन्तः, ते समलैङ्गिकविवाहस्य प्रमाणीकरणं तथा च दत्तकग्रहणस्य अधिकारः, विद्यालयेषु मातापितृरूपेण नामाङ्कनं इत्यादीन् परिणामी राहतानां च आग्रहं कृत्वा सर्वोच्चन्यायालयं प्रस्तावितवन्तः आसन् , बैंकखातानां उद्घाटनं उत्तराधिकारस्य बीमालाभानां च लाभं ग्रहीतुं।

केचन याचिकाकर्तारः सर्वोच्चन्यायालये आग्रहं कृतवन्तः यत् सः समाजं तादृशं संघं स्वीकुर्वितुं धक्कायितुं स्वस्य पूर्णशक्तिं, "प्रतिष्ठां नैतिकप्राधिकरणं च" उपयुज्यताम् यत् LGBTQIA++ विषमलिंगीनां इव "गरिमापूर्णं" जीवनं यापयितुं सुनिश्चितं करिष्यति।

LGBTQIA++ इत्यस्य अर्थः समलैङ्गिकः, समलैङ्गिकः, उभयलिंगी, हिजड़ः, विचित्रः, प्रश्नः, अन्तरलिंगः, पैनसेक्सः, द्वि-आत्मा, अलैङ्गिकः, संबद्धव्यक्तिः च भवति ।