नवीदिल्ली, सद्यः एव सम्पन्नस्य सामान्यनिर्वाचने राज्यसभायाः सदस्यानां लोकसभायां निर्वाचितस्य अनन्तरं १० यावत् रिक्तस्थानानि सृज्यन्ते।

अधुना राज्यसभासचिवालयेन रिक्तस्थानानि सूचितानि, येषु असम-बिहार-महाराष्ट्रयोः प्रत्येकं द्वौ, हरियाणा-मध्यप्रदेश-राजस्थान-त्रिपुरा-देशयोः एकैकं च अन्तर्भवति।

राज्यसभा सचिवालयेन आसनानां अवकाशस्य विवरणं दत्त्वा स्वस्य अधिसूचनायां उक्तं यत्, "जनप्रतिनिधित्वकानूनस्य १९५१ तमस्य वर्षस्य धारा ६९ उपधारा (२) इत्यस्य प्रावधानस्य अनुसरणं कृत्वा धारा ६७ क उपधारा च सह पठ्यते" इति (४) तस्य अधिनियमस्य धारा ६८ मध्ये निम्नलिखितजनाः १८ तमे लोकसभायाः सदस्यत्वेन चयनस्य तिथ्याः अर्थात् जूनमासस्य ४ दिनाङ्कात् २०२४ तमस्य वर्षस्य राज्यसभायाः सदस्यत्वं निवृत्ताः सन्ति।

"कामाख्य प्रसाद तासा - असम, सर्वानन्द सोनोवाल - असम, मिशा भारती - बिहार, विवेक ठाकुर - बिहार, दीपेन्द्र सिंह हुड्डा - हरियाणा, ज्योतिरादित्य एम. सिंडिया - मध्य प्रदेश, उदयराजे भोंसले - महाराष्ट्र, पीयूष गोयल - महाराष्ट्र, के. सी. वेनुगोपाल - राजस्थान।" एवं बिप्लब कुमार देब - त्रिपुरा।"

एतस्याः अधिसूचनायाः अनन्तरं निर्वाचनआयोगः इदानीं राज्यपरिषदे एतानि रिक्तस्थानानि पूरयितुं निर्वाचनस्य नूतनानि तिथयः घोषयिष्यति।