राजस्थानस्य विपक्षनेता जयपुरस्य टीकाराम जुली इत्यनेन मंगलवासरे काङ्ग्रेसविधायकानां आग्रहः कृतः यत् ते आगामिषु विधानसभासत्रे जनहितस्य, हाशियाकृतसमूहानां चिन्तानां च विषयान् सशक्ततया उत्थापयन्तु।

राजस्थानस्य उपमुख्यमन्त्री वित्तमन्त्री च दियाकुमारी बुधवासरे विधानसभायां राज्यस्य बजटं प्रस्तुतं करिष्यति।

विधानसभासत्रस्य रणनीतिं दृढं कर्तुं मंगलवासरे काङ्ग्रेसविधानपक्षस्य (सीएलपी) बैठक्यां एलओपी जुली दलितसमुदायस्य सदस्याय एतादृशं महत्त्वपूर्णं दायित्वं न्यस्तं कृत्वा दलस्य नेतृत्वस्य आभारं प्रकटितवान्।

सः सत्रे सर्वेभ्यः काङ्ग्रेसविधायकेभ्यः सहकार्यं याचितवान्, सदनस्य हाशियाकृतसमूहानां जनहितं चिन्ताञ्च प्रबलतया उत्थापयितुं आग्रहं कृतवान्।

भाजपासर्वकारस्य कार्याणां उत्तरदायित्वं स्थापयितुं उद्दिश्य छायामन्त्रिमण्डलस्य स्थापनायाः योजनानां विषये अपि सः चर्चां कृतवान्।

सोमवासरे जुली इत्यनेन उक्तं यत् काङ्ग्रेसपक्षः शीघ्रमेव "छायामन्त्रिमण्डलं" निर्मास्यति, युवानां विधायकानां विभागाः नियुक्ताः भविष्यन्ति। सः उक्तवान् आसीत् यत्, "विभिन्नसरकारीविभागानाम् कार्यप्रणालीं प्रति दृष्टिपातस्य दायित्वं वयं दलस्य युवानां विधायकानां कृते दास्यामः" इति।

काङ्ग्रेसस्य महासचिवौ सुखजिन्दरसिंहरान्धवा, सचिनपायलट्, दलस्य राज्यस्य इकाईप्रमुखः गोविन्दसिंहदोतासरा, पूर्वमन्त्री हरीशचौधरी च सहितं दलस्य वरिष्ठनेतारः अपि सीएलपी-समागमं सम्बोधितवन्तः इति दलस्य प्रवक्ता अवदत्।

अस्मिन् सत्रे काङ्ग्रेसस्य नवनिर्वाचितानाम् सांसदानां, राजस्थानस्य INDIA-खण्डस्य च अभिनन्दनं कृतम्। द्वे सांसदौ -- बीएपी-पक्षस्य राजकुमाररोआट्, रालोपा-पक्षस्य हनुमानबेनीवालः च -- समारोहे उपस्थितौ न शक्तवन्तौ ।

एतस्मिन् समये राज्यमन्त्रिणां विशेषसहायकाः मन्त्रिणां गुप्तचर्याम् कुर्वन्ति इति डोतासरा आरोपितवान् । एते सहायकाः दिल्ली-सहितं मुख्यसचिवेन च सह सञ्चिका-आन्दोलनानां विषये सूचनां साझां कुर्वन्ति इति सः पत्रकारैः सह अवदत्।

राज्यस्य काङ्ग्रेसप्रमुखेन किरोरी मीना इत्यस्य त्यागपत्रस्य पारदर्शितायाः, स्वीकारस्य च स्थितिः इति विषये अपि प्रश्नाः उत्थापिताः।

मीना अद्यैव उक्तवती यत् सद्यः एव आयोजिते सामान्यनिर्वाचने दौसायां अन्येषु च केषुचित् लोकसभासीटेषु भाजपायाः विजयं कर्तुं न शक्तवान् इति कारणेन सः मन्त्रीपदात् त्यागपत्रं प्रदत्तवान्।

परन्तु अद्यापि त्यागपत्रं न स्वीकृतम्।