नवीदिल्ली, काङ्ग्रेसेन गुरुवासरे दिल्लीविश्वविद्यालयस्य एलएलबी-छात्राणां कृते 'मनुस्मृति'-शिक्षणस्य प्रस्तावस्य विषये केन्द्रे आक्रमणं कृत्वा आरोपः कृतः यत् एतत् प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य "सलमी-रणनीतिः" अस्ति यत् आरएसएस-सङ्घस्य दशकशः प्रयत्नस्य पूर्तिः आनेतुं शक्नोति संविधानस्य "आक्रमणं" कर्तुं ।

काङ्ग्रेसस्य अनुसूचितजातिविभागेन अपि राज्यस्तरस्य, मण्डलस्तरस्य च प्रस्तावितस्य कदमस्य विरोधस्य आह्वानं कृतम्।

डीयू-संस्थायाः एलएलबी-छात्राणां कृते 'मनुस्मृति' (मनुस्य नियमाः) पाठयितुं प्रस्तावः शुक्रवासरे तस्य शैक्षणिकपरिषदः बैठक्यां चर्चां कर्तुं निश्चितः अस्ति।

विकासस्य प्रतिक्रियां दत्त्वा काङ्ग्रेसस्य महासचिवः, प्रभारी संचारः, जयराम रमेशः अवदत् यत् एतत् सर्वं गैरजैविकपीएम इत्यस्य सलामी-रणनीत्याः भागः अस्ति यत् संघेन संविधानस्य उपरि आक्रमणं कर्तुं दशकशः प्रयत्नस्य पूर्तिः आनेतुं शक्यते तथा च डॉ अम्बेडकरस्य विरासतः"।

"१९४९ तमस्य वर्षस्य नवम्बर्-मासस्य ३० दिनाङ्कस्य अंकस्य आरएसएस-मुखपत्रस्य आयोजकेन उक्तं आसीत् यत् - 'भारतस्य नूतनस्य संविधानस्य विषये सर्वाधिकं दुष्टं यत् अस्मिन् विषये भारतीयं किमपि नास्ति । संविधानस्य प्रारूपकैः तस्मिन् ब्रिटिश-अमेरिकन, कनाडा, स्विस तथा अन्ये अन्ये संविधानाः परन्तु तस्मिन् प्राचीनभारतीयसंवैधानिककायदानानां, संस्थानां, नामकरणस्य, वाक्यविन्यासस्य च कोऽपि लेशः नास्ति" इति रमेशः एक्स इत्यत्र प्रकाशितेन पोस्ट् मध्ये अवदत्।

"...अस्माकं संविधाने प्राचीनभारते अद्वितीयसंवैधानिकविकासस्य कोऽपि उल्लेखः नास्ति। मनुस्य नियमाः स्पार्टादेशस्य लाइकुरगस् अथवा फारसदेशस्य सोलोन् इत्यस्मात् बहुपूर्वं लिखिताः। अद्यपर्यन्तं मनुस्मृतौ यथा उक्ताः तस्य नियमाः प्रशंसाम् उत्तेजयन्ति।" of the world and elicit spontaneous obedience and conformity परन्तु अस्माकं संवैधानिकपण्डितानां कृते तस्य किमपि अर्थः नास्ति" इति सः आयोजकस्य उद्धृत्य अवदत्।

काङ्ग्रेसस्य अनुसूचितजातिविभागस्य अध्यक्षः राजेशलिलोथिया इत्यनेन दलस्य राज्यस्य अनुसूचितजातिविभागानाम् अध्यक्षेभ्यः पत्रं लिखित्वा प्रस्तावितस्य कदमस्य विरुद्धं विरोधं कर्तुं आह।

केन्द्रीयविश्वविद्यालयस्य “प्रतिगामीपदं” इति उक्त्वा सः दावान् अकरोत् यत् भाजपाशासितराज्येषु विद्यालयेषु अन्येषु राज्यविश्वविद्यालयेषु च एतादृशानां कार्यक्रमानां प्रसारणस्य आरम्भः एव अस्ति।

“एतत् कार्यं प्रत्येकस्मिन् राज्ये प्रबलविरोधेन अवश्यमेव भवितव्यम् । अतः अहं भवद्भ्यः अनुरोधं करोमि यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य १२ दिनाङ्के स्वस्वराज्येषु विश्वविद्यालय-महाविद्यालय-परिसरयोः राज्य-जिल्ला-स्तरयोः विरोधान्दोलनानि आयोजयन्तु" इति लिलोथिया-पत्रे उक्तम्।

विधिसंकायेन प्रथमतृतीयवर्षस्य छात्राणां पाठ्यक्रमस्य संशोधनं कृत्वा तेभ्यः 'मनुस्मृति' इति शिक्षितुं डीयू-सङ्घस्य सर्वोच्चनिर्णयात्मकसंस्थायाः अनुमोदनं प्राप्तम्।

न्यायशास्त्रपत्रस्य पाठ्यक्रमे परिवर्तनं एलएलबी-सत्रस्य प्रथमस्य षष्ठस्य च सेमेस्टरस्य विषये अस्ति ।

संशोधनानाम् अनुसारं छात्राणां कृते मनुस्मृतिविषये द्वौ पाठौ -- जी एन झा इत्यस्य मेधातिथिस्य मनुभाष्यसहितं मनुस्मृतिः तथा टी कृष्णसॉमी अय्यरस्य मनुस्मृतेः टीका - स्मृतिचन्द्रिका -- प्रवर्तयितुं प्रस्ताविताः सन्ति।

संशोधनस्य सुझावस्य निर्णयः सर्वसम्मत्या संकायस्य पाठ्यक्रमसमितेः डीनः अञ्जु वाली टिकू इत्यस्य नेतृत्वे २४ जून दिनाङ्के आयोजिते सत्रे अनुमोदितः इति सभायाः कार्यवृत्ते उक्तम्।

अस्य कदमस्य आक्षेपं कुर्वन् वामपक्षीयः सामाजिकलोकतान्त्रिकशिक्षकमोर्चा (SDTF) डीयू कुलपतिं योगेशसिंहं प्रति लिखितवान् यत् पाण्डुलिपिः महिलानां हाशियाकृतसमुदायस्य च अधिकारानां प्रति "प्रतिगामी" दृष्टिकोणस्य प्रचारं करोति तथा च सा क "प्रगतिशील शिक्षा प्रणाली"।