न्यूयॉर्क [अमेरिका], संयुक्तराष्ट्रसङ्घस्य हिन्दीभाषायाः उपयोगस्य विस्तारार्थं भारतसर्वकारेण 'हिन्दी @ संयुक्तराष्ट्रसङ्घ' परियोजनायाः कृते १,१६९,७४६ डॉलरस्य विशालं योगदानं कृतम् अस्ति।

भारतसर्वकारः संयुक्तराष्ट्रसङ्घस्य हिन्दीभाषायाः प्रयोगस्य विस्तारार्थं निरन्तरप्रयत्नाः कुर्वन् अस्ति । एतेषां प्रयासानां भागत्वेन संयुक्तराष्ट्रसङ्घस्य जनसूचनाविभागस्य सहकारेण 'हिन्दी @ संयुक्तराष्ट्रसङ्घ' परियोजना २०१८ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य हिन्दीभाषायां जनप्रसारं वर्धयितुं, वैश्विकविषये अधिकजागरूकतां प्रसारयितुं च उद्दिश्य आरब्धा मुद्देषु विश्वस्य कोटिकोटिहिन्दीभाषिणां जनानां मध्ये भारतस्य संयुक्तराष्ट्रसङ्घस्य स्थायीमिशनस्य, न्यूयॉर्कस्य प्रेसविज्ञप्तिः पठितवती।

https://x.com/IndiaUNNewYork/status/1806275533212209424

भारतं २०१८ तमे वर्षात् संयुक्तराष्ट्रसङ्घस्य वैश्विकसञ्चारविभागेन सह साझेदारीम् अकरोत्, येन हिन्दीभाषायां डीजीसी-संस्थायाः समाचार-मल्टीमीडिया-सामग्रीणां मुख्यधारायां समेकनं च कर्तुं बजट-बाह्ययोगदानं प्रदत्तम् इति विज्ञप्तौ अजोडत्।

"२०१८ तमे वर्षात् हिन्दीभाषायां संयुक्तराष्ट्रसङ्घस्य समाचारः संयुक्तराष्ट्रसङ्घस्य जालपुटेन सामाजिकमाध्यमेन च - ट्विटर, इन्स्टाग्राम तथा संयुक्तराष्ट्रसङ्घस्य फेसबुकहिन्दीपृष्ठद्वारा प्रसारितः भवति। प्रतिसप्ताहं संयुक्तराष्ट्रसङ्घस्य समाचार-हिन्दी-श्रव्य-बुलेटिन् (संयुक्तराष्ट्र-रेडियो) प्रकाश्यते" इति अपि अत्र उक्तम्।

अस्य जालपुटं UN Hindi News इति जालपुटे अपि च Soundcloud - "UN News-Hindi" इत्यत्र उपलभ्यते ।

अस्याः उपक्रमस्य निरन्तरतायै अद्य राजदूतः आर रविन्द्र, Cd'A & DPR इत्यनेन संयुक्तराष्ट्रसङ्घस्य वैश्विकसञ्चारविभागस्य, 2019 तमस्य वर्षस्य प्रभारी निदेशकः (समाचारः तथा मीडिया विभागः) इयन् फिलिप्स् इत्यस्मै १,१६९,७४६ अमेरिकीडॉलर्-रूप्यकाणां चेकः प्रदत्तः । इति योजितम्।

प्रायः एकवर्षपूर्वं संयुक्तराष्ट्रसङ्घस्य भारतस्य तत्कालीनस्थायिप्रतिनिधिरुचिरा कम्बोजः संयुक्तराष्ट्रसङ्घस्य वैश्विकसञ्चारविभागस्य उपमहासचिवायाः मेलिसा फ्लेमिंग् इत्यस्मै संयुक्तराष्ट्रसङ्घस्य हिन्दीभाषायाः उपयोगस्य विस्तारं प्रति चेकं समर्पितवती।

ट्विट्टर् इत्यत्र वर्तमानकाले ५०,०००, इन्स्टाग्रामे २९,०००, फेसबुक् इत्यत्र १५,००० अनुयायिनां सह संयुक्तराष्ट्रसङ्घस्य हिन्दी-सामाजिक-माध्यम-अकाउण्ट्-मध्ये प्रतिवर्षं प्रायः १०००-पोस्ट्-प्रकाशनं भवति १३ लक्षं वार्षिकं छापं प्राप्य हिन्दी संयुक्तराष्ट्रसङ्घस्य समाचारजालस्थलं अन्तर्जालसन्धानयन्त्रेषु शीर्षदशसु स्थानेषु वर्तते ।