लेबनान-इजरायल-देशयोः मध्ये वर्धमानस्य स्थितिः इति विषये तुर्कः मंगलवासरे जिनेवानगरे संयुक्तराष्ट्रसङ्घस्य मानवाधिकारपरिषदे अवदत् ।

तुर्कः युद्धस्य स्थगितस्य, "पूर्णपरिमाणस्य युद्धस्य निवारणाय" सर्वं कर्तुं च आह्वानं कृतवान् ।

अष्टमासाभ्यधिकं पूर्वं गाजापट्टे युद्धस्य आरम्भात् लेबनानदेशे इजरायलसेनायाः हिजबुलसैनिकदलस्य च, देशयोः सीमाक्षेत्रे अन्येषां समूहानां च मध्ये नित्यं सैन्यसङ्घर्षाः भवन्ति

तुर्कस्य मते लेबनानदेशे ४०१ जनाः इजरायल्देशे च २५ जनाः मृताः सन्ति । उभयतः दशसहस्राणि जनाः विग्रहात् स्वगृहं त्यक्त्वा गन्तुं बाध्यन्ते ।

मानवअधिकारपरिषदः ग्रीष्मकालीनसत्रस्य आरम्भे, यत् कतिपयान् सप्ताहान् यावत् भवति, तुर्कः गाजायुद्धे कुलम् एकलक्षं २०,००० तः अधिकाः घातिताः मृताः च, विश्वव्यापी सशस्त्रहिंसायाः वृद्धेः च शोकं कृतवान् अस्माभिः शीघ्रमेव शान्तिं प्राप्तुं मार्गः अन्वेष्टव्यः इति सः अवदत्।



int/as/arm इति