नवीदिल्ली, भाजपा अध्यक्षा जे पी नड्डा रविवासरे पृष्टवान् यत् पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी जनसभानिर्वाचनं जितुम् इच्छति वा, यतः सः संदेशखालीनगरे सीबीआईद्वारा शस्त्रगोलाबारूदस्य जब्धस्य विषये तस्याः सर्वकारस्य उपरि आघातं कृतवान्।

एकस्मिन् वक्तव्ये सः विश्वासं प्रकटितवान् यत् राज्यस्य ४ लोकसभासीटेषु ३५ सीटेषु भाजपा विजयं प्राप्स्यति तथा च त्रिनामूकाङ्ग्रेसस्य पूर्वबलवानेन शाहजहानशेखेन तस्य सहकारिभिः च कथितरूपेण यौनशोषणं कृतानां th संदेशखालीमहिलानां सह स्वपक्षस्य एकतां प्रकटितवान्।

अधुना टीएमसी-संस्थायाः निलम्बितः शेखः केन्द्रीय-अनुसन्धान-ब्यूरो (सीबीआई-निग्रहे) अस्ति, स्थानीयजनैः भूमि-हस्तस्य अपि आरोपः अस्ति ।

शुक्रवासरे सीबीआइ-संस्थायाः शेखस्य एकस्य सहकारिणः परिसरद्वये अन्वेषणकाले पुलिससर्विक् रिवाल्वरः, विदेशीयनिर्मितानि अग्निबाणानि च सहितं शस्त्रं गोलाबारूदं च जप्तम्।

जनवरीमासे प्रवर्तननिदेशालयस्य (ईडी) दलस्य उपरि एकेन भीडेन आक्रमणस्य सन्दर्भे एतानि अन्वेषणं कृतम् यत् कथितं यत् ख शेखः प्रेरितवान् आसीत्।

राज्यसर्वकारं मारयन् नड्डा अवदत्, "किं ममता बनर्जी जनान् भयभीतान् धमकीकृत्य च निर्वाचनं जिगीषति? यदि सा मन्यते यत् एतेन निर्वाचनं जितुम् अर्हति तर्हि एषा गम्भीरा त्रुटिः। जनाः तां पाठं पाठयिष्यन्ति इति सः अवदत्।

संदेशखालीपीडितं स्वस्य लोकसभाप्रत्याशिषु अन्यतमं रूपेण स्थापयित्वा भाजायाः महिलासशक्तिकरणस्य समर्थनस्य पुष्टिः कृता इति नड्डा दावान् अकरोत्।

सः अवदत् यत् संदेशखाली-पीडिताः एकान्ते न सन्ति, तेषां कृते समग्रः देशः स्थितः अस्ति।

बनर्जी शनिवासरे अवदत् यत् संदेशखालीनगरे शस्त्रं गोलाबारूदं च बरामदस्य "कोऽपि प्रमाणं" नास्ति तथा च सीबीआई-दलानि राज्यपुलिसं लूप्-मध्ये न स्थापयित्वा अन्वेषणं कृतवन्तः इति दावान् अकरोत्।

परिचालनसम्बद्धं संशयं प्रकटयन् बनर्जी इत्यनेन उक्तं यत् पुनर्प्राप्तिवस्तूनि "केन्द्रीयसंस्थायाः अधिकारिभिः आनयितानि भवेयुः" इति।

२०१९ तमस्य वर्षस्य निर्वाचने पश्चिमबङ्गदेशे भाजपा १८ लोकसभासीटानि जित्वा तत्र स्वस्य गणनासुधारार्थं सर्वाणि विरामस्थानानि बहिः आकर्षयति।